SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ अयगडाङ्ग सूत्रं दीपिकान्वितम् । ॥ ९५ ॥ Jain Education Intern प्राणातिपाते विधेये प्रशठ [ व्यतिपात ]चित्तदण्डः, एवं मृषावादादत्तादानमैथुनपरिग्रहेष्वपि वाच्यं यावन्मिथ्यादर्शनशल्यमिति । तेषामिदै केन्द्रियविकलेन्द्रियादीनामनिवृत्तत्वान्मिथ्यात्वाविरतिप्रमादकषाययोगानुगतता इति द्रष्टव्यं तद्भावाच्च ते कथं प्राणातिपातादि दोषवन्तो न भवन्ति । एतावता एकेन्द्रियविकलेन्द्रियाः प्राणातिपातादिदोषवत्तया अव्यक्तविज्ञाना अपि सन्तोsस्वप्नाद्यवस्थायामपि ते कर्म्मबन्धका एव, तदेवं व्यवस्थिते यत्प्रागुक्तं परेण, यथा-अव्यक्तविज्ञानानामनन्नतां अमनस्कानां न कर्म्मबन्ध इत्येतन्मृषा । साम्प्रतमाचार्य: स्वपक्षसिद्धये दृष्टान्तमाह तत्थ खलु भगवता वहए दिट्ठते पन्नत्ते, से जहा नामए वहए सिया गाहावइस्स वा गाहावइ पुत्तस्स वा रन्नो वा रायपुरिसस्स वा खणं निदाय पविसिस्सामि खणं लडूणं वहिस्सामि [त्ति ] पहारेमाणे से किं नु हु नाम से वहए तस्स गाहावइस्स वा [ तस्स ] गाहावइपुत्तस्स वा तस्ल वा रण्णो तस्स वा रायपुरिसस्स खणं निदाय पविसिस्सामि खणं लडूणं वहिस्सामि [त्ति ] पहारेमाणे दिया वा राओ वा सुत्ने वा जागरमाणे वा अमित्तभूते मिच्छासंठिते निच्चं पसढविडवायचित्तदंडे भवति ? एवं वियागरेमाणे समियाए वियागरे चोयए-हंता भवति । व्याख्या - तत्र खलु भगवता वधकदृष्टान्तः प्रज्ञप्तस्तद्यथा-वधकः कश्चित्स्यादिति, कुतश्चिन्निमित्तात्कुपितः सन् For Private & Personal Use Only द्वितीये श्रुत चतुर्था ध्ययने ऽव्यक्त विज्ञानाम स्वप्नाद्य वस्थाया मपि कर्मबन्धवर्णनम् । | 11 20 11 wjainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy