________________
एयगडा
पुत्रं | दीपिकान्वितम् ।
द्वितीये श्रुत चतुर्था
॥९४॥
अन्नयरेणं मणेणं पावएणं मणवत्तिए पावे कम्मे कज्जइ, अन्नयरीए वतीए पावियाए वतिवत्तिए पावे कम्मे कजइ, अन्नयरेणं कारणं पावएणं कायवत्तिए पावे कम्मे कजति, [ हणंतस्स समणक्खस्स सवियारमणवयणकायवक्कस्स सुमिणमवि पासओ एवंगुणजातीयस्स पावे कम्मे कजइ।] पुणरवि चोयगे एवं बवीति-तत्थणं जेते एवमाहंसु-असंतएणं मणेणं पावएणं असंतीयाए वतीए पावियाए असंतएणं कारणं पावएणं अहणंतस्स अमणक्खस्स अवियारमणवयणकायवकस्स सुविणमवि अपस्सओ पावे कम्मे कज्जति,[तत्थ णं] जे [ते ]एवमाइंसु तं मिच्छा। तत्थ पन्नवए चोयगं एवं वयासी-[ तं सम्मं जं मए पुवं वुत्तं असंतएणं मणेणं पावएणं असंतियाए वईए पावियाए असंतएणं कारणं पावएणं अहणंतस्स अमणक्खस्स अवियारमणवयणकायवक्कस्स सुविणमवि अपस्सओ पावे कम्मे कज्जइ तं सम्मं । [कस्स णं तं हेउं ?।]
व्याख्या-कर्माश्रवद्वारभूतैमनोवाकायकर्ममिः कर्म बयत इति दर्शयति-अन्यतरेण क्लिष्टेन प्राणातिपातादिप्रवृत्या | मनसा वाचा कायेन च तत्प्रत्ययिकं कर्म बख्यते । तथा नतस्सचान्समनस्कस्य सविचारमनोवाकायवाक्यस्य स्वममपि पश्यतः प्रस्पष्टविज्ञानस्यैतदुणजातीयस्य पापं कर्म बयते, न पुनरेकेन्द्रियविकलेन्द्रियादेः पापकर्मसम्मव इति, तेषां घात.
ध्ययनेपराभिप्रायेणाविचारमनो. बाकाय. वाक्यस्य कर्मवन्धाभावः।
For P
Jan Education
www.ininelibrary.org
& Personal use only