________________
द्विवेकी आहारगुप्तः पञ्चभिः समितिभिः समितः सहितो ज्ञानादिमिः सदा सर्वकालं-यावदुच्छासं तावद्यतेत-संयमानुष्ठाने प्रयत्नवान् भवेदिति । इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् ।
इति श्रीपरमसुविहितखरतरगच्छविभूषणपाठकप्रवरश्रीमत्साधुरङ्गगणिवरगुम्फितायां श्रीसूत्रकृताङ्गदीपिकायां द्वितीये श्रुतस्कन्धे समाप्तमाहारपरिज्ञाख्यं तृतीयमध्ययनमिति ॥३॥
अथ प्रत्याख्यानक्रियाख्यं चतुर्थमध्ययनम् । अथ तृतीयाध्ययनानन्तरं चतुर्थमारभ्यते, आहारपरिबानन्तरं प्रत्याख्यानक्रियाध्यनमारभ्यते, तच्चेदम्
सुयं मे आउसंतेणं भगवया एवमक्खायं-इह खल पच्चक्खाणकिरियानाम अज्झयणं, तस्स णं अयमढे पन्नत्ते
व्याख्या-श्रीजम्बूस्वामिनं प्रति श्रीसुधर्मस्वामी कथयति-श्रुतं मया [आयुष्मता] भगवतेदमाख्यातं-इह खलु प्रत्याख्यानक्रियानामाध्ययनं, तस्यायमर्थो वक्ष्यमाणलक्षणस्तथाहि
आया अपञ्चक्खाणी आवि भवति, आया अकिरियाकुसले आवि भवति, आया मिच्छासंठिए
Jain Education
Far Private & Personal use Oh
T
ww.jainelibrary.org
भा