SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ द्विवेकी आहारगुप्तः पञ्चभिः समितिभिः समितः सहितो ज्ञानादिमिः सदा सर्वकालं-यावदुच्छासं तावद्यतेत-संयमानुष्ठाने प्रयत्नवान् भवेदिति । इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् । इति श्रीपरमसुविहितखरतरगच्छविभूषणपाठकप्रवरश्रीमत्साधुरङ्गगणिवरगुम्फितायां श्रीसूत्रकृताङ्गदीपिकायां द्वितीये श्रुतस्कन्धे समाप्तमाहारपरिज्ञाख्यं तृतीयमध्ययनमिति ॥३॥ अथ प्रत्याख्यानक्रियाख्यं चतुर्थमध्ययनम् । अथ तृतीयाध्ययनानन्तरं चतुर्थमारभ्यते, आहारपरिबानन्तरं प्रत्याख्यानक्रियाध्यनमारभ्यते, तच्चेदम् सुयं मे आउसंतेणं भगवया एवमक्खायं-इह खल पच्चक्खाणकिरियानाम अज्झयणं, तस्स णं अयमढे पन्नत्ते व्याख्या-श्रीजम्बूस्वामिनं प्रति श्रीसुधर्मस्वामी कथयति-श्रुतं मया [आयुष्मता] भगवतेदमाख्यातं-इह खलु प्रत्याख्यानक्रियानामाध्ययनं, तस्यायमर्थो वक्ष्यमाणलक्षणस्तथाहि आया अपञ्चक्खाणी आवि भवति, आया अकिरियाकुसले आवि भवति, आया मिच्छासंठिए Jain Education Far Private & Personal use Oh T ww.jainelibrary.org भा
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy