SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्गसूत्रं दीपिकान्वितम् । ॥ ९२ ॥ Jain Education Intert संभवा नाणाविहकमा, सरीरजोणिया सरीरसंभवा सरीखुकमा सरीराहारा कम्मोवगा कम्मनिदाणा कम्मईया कम्मट्ठिइया कम्मणा चैव विपरियासमुर्वेति । से एवमायाणह, से एवमायाणित्ता आहारगुत्ते सहिए समिए सया जए तिबेमि । [सू० २१] बीसुखंधस्स आहारपरिन्नानाम तईयमज्झयणं समत्तं ॥ ३ ॥ _व्याख्या - अथापरमेतदाख्यातं - सर्वे प्राणाः सर्वे भूताः सर्वे सचाः सर्वे जीवाः x नानाविधयोनिका नारक - तिर्यङ्नरा मरादिगतित्पद्यन्ते यत्र यत्रोत्पद्यन्ते तत्र तत्र तच्छरीराहारिणो भवन्ति, तदाहारवन्तश्च तत्रागुप्तास्तद्वारा यात तत्कर्मदशगा नारकतिर्यन रामरगतिषु जघन्य मध्यमोत्कृष्टस्थितयो भवन्ति, अनेनेदमुक्तं भवति - यो यादृहि भवेद - स ताहग मुत्रापि भवतीत्येतनिरस्तं भवति, अपि तु कम्र्म्मोपगाः कर्म्मनिदानाः कर्मायत्तगतयो भवन्ति, तथा तेनैव कर्मणा सुखलिप्सवोऽपि तद्विपर्यासं दुःखमुपगच्छन्तीति । साम्प्रतमध्ययनार्थमुपसंजिहीर्षुराह - ' से एवमायाण हे 'त्यादि, यदेतन्मयाऽऽदितः प्रभृत्युक्तं, तद्यथा-यो यत्रोत्पद्यते स तच्छरीराहारको भवति, आहारागुप्तश्च कर्म्मादत्ते, कर्म्मणा च नानाविधासु योनिवरघघटीन्यायेन पौनःपुन्येन पर्यटतीत्येवं जानीत यूयं एतद्विपर्यासं दुःखुमुपगच्छन्तीति । एतत्परिज्ञाय सदस X जीवस स्वयोर्व्यत्ययेन निर्देशोऽत्र । For Private & Personal Use Only द्वितीये श्रुत० तृतीया - ध्ययने सर्वोप संहारवर्णनम् । ॥ ९२ ॥ jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy