________________
सूयगडाङ्गसूत्रं
दीपिकान्वितम् ।
॥ ९२ ॥
Jain Education Intert
संभवा नाणाविहकमा, सरीरजोणिया सरीरसंभवा सरीखुकमा सरीराहारा कम्मोवगा कम्मनिदाणा कम्मईया कम्मट्ठिइया कम्मणा चैव विपरियासमुर्वेति । से एवमायाणह, से एवमायाणित्ता आहारगुत्ते सहिए समिए सया जए तिबेमि । [सू० २१]
बीसुखंधस्स आहारपरिन्नानाम तईयमज्झयणं समत्तं ॥ ३ ॥
_व्याख्या - अथापरमेतदाख्यातं - सर्वे प्राणाः सर्वे भूताः सर्वे सचाः सर्वे जीवाः x नानाविधयोनिका नारक - तिर्यङ्नरा मरादिगतित्पद्यन्ते यत्र यत्रोत्पद्यन्ते तत्र तत्र तच्छरीराहारिणो भवन्ति, तदाहारवन्तश्च तत्रागुप्तास्तद्वारा यात तत्कर्मदशगा नारकतिर्यन रामरगतिषु जघन्य मध्यमोत्कृष्टस्थितयो भवन्ति, अनेनेदमुक्तं भवति - यो यादृहि भवेद - स ताहग मुत्रापि भवतीत्येतनिरस्तं भवति, अपि तु कम्र्म्मोपगाः कर्म्मनिदानाः कर्मायत्तगतयो भवन्ति, तथा तेनैव कर्मणा सुखलिप्सवोऽपि तद्विपर्यासं दुःखमुपगच्छन्तीति । साम्प्रतमध्ययनार्थमुपसंजिहीर्षुराह - ' से एवमायाण हे 'त्यादि, यदेतन्मयाऽऽदितः प्रभृत्युक्तं, तद्यथा-यो यत्रोत्पद्यते स तच्छरीराहारको भवति, आहारागुप्तश्च कर्म्मादत्ते, कर्म्मणा च नानाविधासु योनिवरघघटीन्यायेन पौनःपुन्येन पर्यटतीत्येवं जानीत यूयं एतद्विपर्यासं दुःखुमुपगच्छन्तीति । एतत्परिज्ञाय सदस
X जीवस स्वयोर्व्यत्ययेन निर्देशोऽत्र ।
For Private & Personal Use Only
द्वितीये
श्रुत०
तृतीया -
ध्ययने
सर्वोप
संहारवर्णनम् ।
॥ ९२ ॥
jainelibrary.org