SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Jain Education Internat सोगंधिए य बोधव्वे । चन्दप्पभ-वेरुलिए, जलकंते सूरकंते य ॥ ४ ॥ एयाओ गाहाओ एएसु भणियवाओ, जाव सूरंकतत्ताए विउति, ते जीवा तेसिं नाणाविहाणं तसथावराणं पाणाणं सिणेहमाहारिंति, ते जीवा आहारिति पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं तस्थावरजोणियाणं पुढवीणं जाव सूरकंताणं सरीरा नाणावण्णा जावमक्खायं, सेसा तिन्नि आलावा जहा उदगाणं । [ सू० २० ] व्याख्या - अथापरमेतत्पूर्वमाख्यातं, इहैके सच्चाः पूर्वं नानाविधयोनिकाः स्वकृतकर्मवशगा नानाविधत्र सस्थावराणां शरीरेषु सचित्तेषु अचित्तेषु वा पृथिवीत्वेनोत्पद्यन्ते, तद्यथा - सर्पशिरस्सु मणयः करिदन्तेषु मौक्तिकानि विकलेन्द्रियेष्वपि शुयादिषु मौक्तिकानि, स्थावरेष्वपि वेण्वादिषु तान्येवेति एवमचित्तेषूषरादिषु लवणभावेनोत्पद्यन्ते, एवं पृथिवीकायिका नानाविधासु पृथिवीषु शर्करा - वालुका- उपल-शिला लवणादिभावेन तथा गोमेदकादिरत्नभावेन च बादरमणिविधानतया समुत्पद्यन्ते, शेषं सुगमं यावच्चत्वारोऽप्यालापका उदकगमेन नेतव्या इति । साम्प्रतं सर्वोपसंहारद्वारेण सर्वजीवान् सामान्यतो विभणिपुराह - अहावरं पुरखायं सवे पाणा सबै भूया सवे जीवा सबै सत्ता नाणाविहजोणिया नाणाविह For Private & Personal Use Only jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy