SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्गसूत्रं दीपिका न्वितम् । ॥ ९१ ॥ Jain Education Inter प्राग्वद्रष्टव्या इति । साम्प्रतं वायुकायमुद्दिश्याह अहावरं पुरक्खायं इहेगतिया सत्ता नाणाविह जोणिया जाव कम्मनिदाणेणं तत्थ वुक्कमा नाणाविहाणं तस्थावराणं पाणाणं सरीरेषु सचित्तेसु [वा] अचित्तेसु वा वाउकायत्ताए विउति, जहा अगणीणं तहा भणियवा चत्तारि गमा [सू० १९] व्याख्या - अयमालापकोऽग्निकायगमेन व्याख्येयः । साम्प्रतमशेषजीवाधारं पृथिवी कायमधिकृत्याह - अहावरं पुरखायं, इहेगतिया सत्ता नाणाविहजोणिया जाव कम्मनिदाणेणं तत्थ वुक्कमा नाणाविहाणं तस्थावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा पुढवित्ताए सक्करत्ताए वालुयत्ताए, इमाओ गाहाओ अणुगंतवाओ - पुढवी सक्करा वालु-या य उवले सिलाय लोणूसे । अय-तउय- तंब - सीसग - रुप्पसुवण्णेय वयरे य ॥ १ ॥ हरियाले हिंगुलुए, मणोसिलासासगंऽजणपवाले, अब्भपडलष्भवालय - बायरकाए मणिविहाणे ॥ २ ॥ गोमेज्जए य रुपए, अंके फलिहे य लोहियक्खे य । मरगय-मसाले, भुयमोयग-इंदनीले य ॥ ३ ॥ चंदण- गेरुय-हंसगब्भ - पुलए For Private & Personal Use Only द्वितीये श्रुत● तृतीया - ध्ययने वायुपृथ्वी कायिका नामाहर वर्णनम् । ॥ ९१ ॥ www.jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy