________________
सूयगडाङ्गसूत्रं
दीपिका
न्वितम् ।
॥ ९१ ॥
Jain Education Inter
प्राग्वद्रष्टव्या इति । साम्प्रतं वायुकायमुद्दिश्याह
अहावरं पुरक्खायं इहेगतिया सत्ता नाणाविह जोणिया जाव कम्मनिदाणेणं तत्थ वुक्कमा नाणाविहाणं तस्थावराणं पाणाणं सरीरेषु सचित्तेसु [वा] अचित्तेसु वा वाउकायत्ताए विउति, जहा अगणीणं तहा भणियवा चत्तारि गमा [सू० १९]
व्याख्या - अयमालापकोऽग्निकायगमेन व्याख्येयः । साम्प्रतमशेषजीवाधारं पृथिवी कायमधिकृत्याह -
अहावरं पुरखायं, इहेगतिया सत्ता नाणाविहजोणिया जाव कम्मनिदाणेणं तत्थ वुक्कमा नाणाविहाणं तस्थावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा पुढवित्ताए सक्करत्ताए वालुयत्ताए, इमाओ गाहाओ अणुगंतवाओ - पुढवी सक्करा वालु-या य उवले सिलाय लोणूसे । अय-तउय- तंब - सीसग - रुप्पसुवण्णेय वयरे य ॥ १ ॥ हरियाले हिंगुलुए, मणोसिलासासगंऽजणपवाले, अब्भपडलष्भवालय - बायरकाए मणिविहाणे ॥ २ ॥ गोमेज्जए य रुपए, अंके फलिहे य लोहियक्खे य । मरगय-मसाले, भुयमोयग-इंदनीले य ॥ ३ ॥ चंदण- गेरुय-हंसगब्भ - पुलए
For Private & Personal Use Only
द्वितीये श्रुत●
तृतीया - ध्ययने
वायुपृथ्वी
कायिका
नामाहर
वर्णनम् ।
॥ ९१ ॥
www.jainelibrary.org