________________
नाणाविहाणं तसथावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा अगणिकायत्ताए विउति, ते जीवा तेसिं नाणाविहाणं तसथावराणं पाणाणं सिणेहमाहारिंति, ते जीवा आहारिति पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं तसथावरजोणियाणं पुढवी( अगणी )णं सरीरा नाणावण्णा जावमक्खायं, सेसा तिन्नि आलावगा जहा उदगाणं । ___ व्याख्या-अथैतदपरमाख्यातं, 'इह' संसारे 'एके' केचन 'सच्चाः' प्राणिनस्तथाविधकर्मोदयवर्तिनो नानाविधयोनयः प्राक्सन्तः-पूर्वजन्मनि तथाविधं कम्र्मोपादाय तत्कर्मनिदानेन नानाविधानां त्रसस्थावराणां प्राणिनां शरीरेषु [ सचित्तेषु] अचित्तेषु वाऽग्नित्वेन 'विवर्तन्ते' प्रादुर्भवन्ति, तथाहि-पञ्चेन्द्रियतिरश्वा दन्तिमहिषादीनां परस्परं युद्धावसरे x विषाणसंहर्षे + सत्यग्निरुत्तिष्ठते, एवमचित्तेष्वपि तदस्थिसंहर्षादग्नेरुत्थानं, तथा द्वीन्द्रियादिशरीरेष्वपि यथासम्भवमायोजनीयं, तथा स्थावरेष्वपि वनस्पत्युपलादिषु सचित्ताचित्तेष्वग्निजीवाः समुत्पद्यन्ते, ते चाग्निजीवास्तत्रोत्पन्नास्तेषां नानाविधानां त्रसस्थावराणां स्नेहमाहारयन्ति, शेषं सुगम, यावद्भवन्तीत्येवभाख्यातम् । अपरे त्रयोऽप्यालापकाः
x दन्तशृनयोः परिप्रहापेक्षया सचित्तांशयुक्तत्वापेक्षया वा अचित्तभेदभिन्नता इति टिप्पणं सवृत्तिकमुद्रितप्रतौ । + "स्पर्धायां तु समः परौ । हर्ष-घर्षों च सङ्काम-सङ्कमौ दुर्गसञ्चरे ॥ ८७॥" इति शब्दरत्नाकरः कां० ६ ।
Jain Education
For Private & Personal Use Only
|ww.jainelibrary.org