SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्ग द्वितीये श्रृत० दीपिकान्वितम् । जोणियाणं उदगाणं सरीरा नाणावण्णा जावमक्खायं । व्याख्या-प्रथाऽपरमेतदाख्यातं, इहैके मचा सकतकर्मोदयादुदकयोनि[कचूद के] वृनयने, ते च तेषामुदकसम्भवानामुदकजीवानामात्माधारभूतानां शरीरमाहास्यन्ति, शे सुगम, याबदाख्यानमिति । साम्पादकधारानारान्तरकादिकां. स्त्रसान् दर्शयितुमाह __ अहावरं पुरक्खायं इहेगतिया सत्ता उदगजोणियाणं जाव कम्मनिदाणेणं तत्थ वुकमा उदगजोणिएसु उदएसु तसपाणताए विउदृति, ते जीवा तेर्सि उदगजोणियाणं उदगाणं सिणेहमाहारिति, ते जीवा आहारिति पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं उदगजोणियाणं तसथावराणं पाणाणं सरीरा नाणावण्णा जावमक्खायं । [ सू०१८] व्याख्या-सुगमैव । अथाऽग्निकायमधिकृत्याह अहावरं पुरक्खायं इहेगतिया सत्ता नाणाविहजोणिया जाव कम्मनियाणणं तत्थ वुकमा x"अथापरमेतदाख्यातं, इहै के सत्ता उदकेषु उदकयोनिषु चोदकेषु त्रसप्राणितया पूतरकादित्वेन विवर्तन्ते' समुत्पञ्चन्ते, ते चोत्पद्यमानाः समुत्पन्नाश्च तेषा-मुहकयो ने कानामुद कानां स्नेहमाहारयन्ति, शेवं सुगम, यावदारुपातमिति" इति वृत्तौ । तृतीयाध्ययने जलचर प्रसानामाहारवर्णनम् । ॥९ ॥ Jain Education in 2011 For Privista personal UE O MWwEjainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy