________________
सूयगडाङ्ग
द्वितीये
श्रृत०
दीपिकान्वितम् ।
जोणियाणं उदगाणं सरीरा नाणावण्णा जावमक्खायं ।
व्याख्या-प्रथाऽपरमेतदाख्यातं, इहैके मचा सकतकर्मोदयादुदकयोनि[कचूद के] वृनयने, ते च तेषामुदकसम्भवानामुदकजीवानामात्माधारभूतानां शरीरमाहास्यन्ति, शे सुगम, याबदाख्यानमिति । साम्पादकधारानारान्तरकादिकां. स्त्रसान् दर्शयितुमाह
__ अहावरं पुरक्खायं इहेगतिया सत्ता उदगजोणियाणं जाव कम्मनिदाणेणं तत्थ वुकमा उदगजोणिएसु उदएसु तसपाणताए विउदृति, ते जीवा तेर्सि उदगजोणियाणं उदगाणं सिणेहमाहारिति, ते जीवा आहारिति पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं उदगजोणियाणं तसथावराणं पाणाणं सरीरा नाणावण्णा जावमक्खायं । [ सू०१८] व्याख्या-सुगमैव । अथाऽग्निकायमधिकृत्याह
अहावरं पुरक्खायं इहेगतिया सत्ता नाणाविहजोणिया जाव कम्मनियाणणं तत्थ वुकमा x"अथापरमेतदाख्यातं, इहै के सत्ता उदकेषु उदकयोनिषु चोदकेषु त्रसप्राणितया पूतरकादित्वेन विवर्तन्ते' समुत्पञ्चन्ते, ते चोत्पद्यमानाः समुत्पन्नाश्च तेषा-मुहकयो ने कानामुद कानां स्नेहमाहारयन्ति, शेवं सुगम, यावदारुपातमिति" इति वृत्तौ ।
तृतीयाध्ययने जलचर प्रसानामाहारवर्णनम् ।
॥९
॥
Jain Education in
2011
For Privista
personal UE O
MWwEjainelibrary.org