SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ स्तचर्मणो विवराणि विदधति, गलच्छोणितेषु विवरेषु तिष्ठन्तस्तदेव शोणितमाहायन्ति, तथा अचित्तगवादिशरीरेऽपि, तथा सचित्ताऽचित्तवनस्पतिशरीरेऽपि घुणकीटकाः सम्मृर्छन्ते, ते च तत्र सम्मूर्च्छन्तस्तच्छरीरमाहारयन्तीति । साम्प्रत मकायं प्रतिपिपादयिषुस्तत्कारणभूतवातप्रतिपादनपूर्वकं प्रतिपादय माह अहावरं पुरक्खायं इहेगतिया सत्ता नाणाविहजोणिया, +[जाव कम्म० खुरदुगत्ताए एवमक्खंति, इहेगइया सत्ता णाणाविहजोणिया] जाव + कम्मनिदाणेणं तत्थ वुकमा नाणाविहाणं तसथावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा । तं सरीरगं वायसंसिद्धं वा वातसंग. हितं वा वातपरिगतं वा उड्ढवातेसु उड्डभागी भवति अहेवाएसु अहेभागी भवति तिरियवातेसु तिरियभागी भवति, तं जहा-उस्सा हिमए महिया करए हरतणूए सुद्धोदए, ते जीवा तेसिं नाणाविहाणं तसथावराणं पाणाणं सिणेहमाहारिति, [ते जीवा आहारिति ] पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं तसथावरजोणियाणं उस्साणं जाव सुद्धोदगाणं सरीरा णाणा वण्णा जावमक्खायं । + + नास्त्येतचिन्हमध्यगतो मूलपाठः सवृत्तिकमुद्रितप्रतिषु, परं दीपिकाप्रतिषु सर्वास्वप्यस्ति । Jain Education Intel Far Private & Personal use Oh www.jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy