SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ सूयगडा सत्र दीपिकान्वितम् । ॥८९॥ व्याख्या-अथानन्तरमेतद्वक्ष्यमाणं 'पुरा' पूर्वमाख्यातं, 'इह' अस्मिञ्जगत्येके सवास्तथाविधकर्मोदयानानाविधकर्मोदया-नानाविधयोनिकाः सन्तो यावत्कर्मनिदानेन 'तत्र' वातयोनिकाकाये व्युत्क्रम्प-आगत्य नानाविधानां द१रप्रभृतीनां प्राणिनां 'स्थावराणां च' हरितलवणादीनां सचित्ताचित्तभेदभिन्नेषु शरीरेषु तदप्कायशरीरं वायुना निष्पादित वातेनैव सम्यग्गृहीतमभ्रकपटलान्तनिर्वृत्तं वायुनवान्योऽन्यानुगतं, तथोर्द्धगतेषु वातेपूद्ध मागी भवति, अप्कायो हि गगनगतवातवशादिवि सम्मूछते जलं, तथाऽधस्ताद्गतेषु तद्वशाद्भवऽत्यधोभागी अकाया, एवं तिर्यग्गतेषु बातेषु तिर्यग्भागी भवत्यप्कायः, इदमुक्तं भवति-बातयोनिकत्वादकायस्य यत्र यत्रासौ तथाविधारिणामपरिणतो भवति तत्र तत्र तत्कार्यभृतं जलमपि सम्मूर्छते, तस्य चाभिधानपूर्वकं दर्शयितुमाह-'ओस 'त्ति अवश्यायः हिमं महिका करका हरतणूए 'त्ति तृणाग्रव्यवस्थिता जलबिन्दवः, शुद्धोदकं प्रतीतमिति, इहोदकप्रस्तावे एके सच्चास्तत्रोत्पद्यन्ते स्त्रकर्मवशगास्तत्रोपन्नास्ते जीवास्तेषां नानाविधानां त्रसस्थावराणां स्त्रोत्पत्याधारभूतानां स्नेहमाहारयन्ति, ते जीवास्तच्छरीरमाहारयन्ति, अनाहारका न भवन्तीत्यर्थी, शेषं सुगमम् । तदेवं वातयोनि कमकायं प्रदर्याधुनाऽकायसम्भवमेवाकार्य दर्शयितुमाह अहावरं पुरक्खायं इहेगतिया सत्ता उदगजोणिया उदगसंभवा जाव कम्मनिदाणेणं तत्थ वुकमा तसथावरजोणिएसु उदएसु उदगत्ताए विउदंति, ते जीवा तेसिं तसथावरजोणियाणं उदगाणं सिणेहमाहारिंति, ते जीवा आहारिति पुढविसरीरं जाव संतं अवरे वि य णं तेसिं द्वितीये श्रुत तृतीयाध्ययनेsकाययोनिकवृक्षाणामाहारवर्णनम् । ॥८९॥ Jain Eda For Pawat & Personal use Javw.jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy