SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ सूयगडा पत्र दीपिकान्वितम् । पुरिसस्स य कम्म० जाव मेहुणवत्तिए नाम संजोगे समुप्पजति, ते दुहओ सिणेहं संचिणंति, 9 द्वितीये तत्थ णं जीवा इत्थित्ताए पुरिस[त्ताए ]जाव विउदति । ते जीवा माऊए उयं पिउसुक्कं, एवं जहा श्रुत. मणुस्साणं जाव इत्थि वेगया जणयंति पुरिसंपि नपुंसगंपि, ते जीवा डहरा समाणा माउणो खीरं तृतीयासप्पि आहारिति । आणुपुत्वेणं वुढा वणस्सतिकायं तसथावरे य पाणे, ते जीवा आहारिति पुढवि ध्ययने स्थलचर सरीरं जाव संतं, अवरे वि यणं तेसिं नाणाविहाणं चउप्पयथलचरपचिंदियतिरिक्खजोणियाणं पञ्चेन्द्रियाएगखुराणं जाव सणफयाणं सरीरा नाणावण्णा जावमक्खायं । | णामाहर___ व्याख्या-अथापरमेतत्तीर्थकरैरारूपातं नानाविधानां चतुष्पदानां, तद्यथा-एकखुराणामश्वानां, द्विखुराणां गोम- | वर्णनम् । हिष्यादीनां, गण्डीपदानां हस्त्यादीनां, सनखपदानां सिंहव्याघ्रादीनां, तेषां यथाबीजं यथाऽनकाशं जीवानामुत्पत्तिस्ते च पृद्धिमुपगताः सन्तोऽपरेषामपि शरीरमाहारयन्तीति, शेषं सुगमं, यावत्कर्मोपगा भवन्तीति । साम्प्रतं उर:. परिसर्पानुद्दिश्याह अहावरं पुरक्खायं नाणाविहाणं उरपरिसप्पाणं थलचरपंचिंदियतिरिक्खजोणियाणं,तं जहाअहीणं अजगराणं असालिआणं महोरगाणं, तेसिं च णं [अहावीएणं] अहावगासेणं इत्थीए जाव |NJaan Jain Education inte For Privista personal UE O Tww.jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy