________________
| आउसिणेहमाहारिति आणुपुवेणं वुड्डा वणस्सइकायं तसथावरे य पाणे, ते जीवा आहारैति पुढविसरीरं जाव संतं, अवरे वियणं तेर्सि नाणाविहाणं जलचरपंचिंदियतिरिक्खजोणियाणं मच्छाणं सुसुमाराणं सरीरा नाणावण्णा जावमक्खायं ।
व्याख्या-अथाऽनन्तरमेतद्वक्ष्यमाणं पूर्वमाख्यातं, तद्यथा-नानाविधजलचरपश्चेन्द्रियतिर्यग्योनिकानां सम्बन्धिनः कौश्चित् स्वनामग्राहमाह-" मच्छाणं जाव सुंसुमाराणं " तेषां मत्स्यि]च्छकच्छपादीनां यस्य यथा यद्वीजं तेन तथा 'यथावकाशेन' यो यस्योदरादाववकाशस्तेन, स्त्रिया: पुरुषस्य च स्त्रकर्मनिवर्चितायां योनावुत्पद्यन्ते, ते च तत्राभिव्यक्ता मातुराहारेण वृद्धिमुपगताः स्त्रीपुंनपुंसकानामन्यतमत्वेनोत्पद्यन्ते, ते च जीवा जलचरा गर्भाव्युत्क्रान्ताः सन्तस्तदनन्तरं यावद् डहर 'त्ति लघवस्तावदपाँस्नेहमप्कायमेवाऽहारयन्ति, आनुपूर्येण च वृद्धाः सन्तो वनस्पतिकायं त्रसान् स्थावराथाहारयन्ति । तथा ते जीवाः पृथिवीशरीरं-कईमस्वरूपं क्रमेण वृद्धिमुपगताः सन्त आहारयन्ति, तच्चाहारितं सत्समानरूपीकृतमात्मसात्परिणामयन्ति, शेषं सुगम, यावत्कोपगा भवन्तीत्येवमाख्यातम् । साम्प्रतं स्थलचरानुद्दिश्याह___अहावरं पुरक्खायं नाणाविहाणं चउप्पयथलचरपंचिंदियतिरिक्ख जोणियाणं[तं जहा-] एगखुराणं, दुखुराणं, गंडीपदाणं, सणप्फयाणं, तेसिं च णं अहाबीएणं अहावगासेणं इत्थीए
Jain Education internet
For Privats & Personal Use Only
inbraryong