________________
सूयगडाज सूत्रं
दीपिकान्वितम् ।
॥ ८५ ॥
Jain Education Int
भवति - स्त्रीपुंनपुंसकभावः प्राणिनां स्वकृतकर्मनिर्वर्त्तितो भवति, न पुनर्यो यादृगिद्दभवे सोऽमुष्मन्नपि तादृगेवेति ते च तदद्दर्जात बालकाः सन्तः पूर्वभवाभ्यासादाहाराभिलाषिणो मातुः स्वनस्वन्यमाहारयन्ति [ तद्] आहारेण च वृद्धिमुपगतास्तदुत्तरकालं नवनीतदध्योदनादिकं यावत्कुल्माषान् भुञ्जते, तथाऽऽहारत्वेनोपगताँत्रसास्थावथि प्राणिनस्ते जीवा आहारयन्ति, तथा नानाविधपृथिवीशरीरं लवणादिकं सचेतनमचेतनं वा आहारयन्ति, तच्चान्दारितमात्मसात्कृतं सद् " रसामांसमेदोऽस्थिमज्जशुक्राणि धातव " इति सप्तधा व्यवस्थापयन्ति, अपराण्यपि तेषां नानाविधमनुष्याणां [ नानावर्णा ] शरीराण्याविर्भवन्ति, ते च तद्योनिकत्वात्तदाधारभूतानि नानावर्णानि शरीराण्याहारयन्तीत्येवमाख्यातमिति । एवं तावद्गर्भव्युकान्तज मनुष्याः प्रतिपादितास्तदनन्तरं सम्मूर्छनजानामवसरः, ताँश्चोत्तस्त्र प्रतिपादयिष्यामि । साम्प्रतं तिर्यग्यो निकास्तत्रापि जलचरानुद्दिश्याऽऽह
अहावरं पुरखायं णाणाविहाणं जलचराणं पंचिंदियतिरिक्खजोणियाणं, तं जहा-मच्छाणं जाव सुंसुमाराणं तेसिं च णं अहावीएणं अहावगासेणं इत्थीए पुरिसस्स य कम्मकडाए जोणीए तव, जाव ततो एगदेसेणं ओयमाहारिंति आणुपुत्रेणं वुड्डा पलिपागमणुपपन्ना ततो कायातो अभिनव माणा, अंडं वेगया जणयंति पोयं ए[वे ]गया जणयंति, से अंडे उब्भमाणे इथि वेगया जणयंति पुरिसं वेगया जणयंति नपुंसगं वेगया जणयंति । ते जीवा डहरा समाणा
1
For Private & Personal Use Only
द्वितीये
श्रुत•
तृतीया
ध्ययने
जलचर
पञ्चेन्द्रि
याणा
माहारादि
|वर्णनम् ।
॥ ८५ ॥
www.jainelibrary.org