________________
Jain Education
_व्याख्या - तत्र च जीवा उभयोरपि स्नेहमा [हार्य आ]दाय स्वकर्मविपाकेन यथास्त्रं स्त्रीपुंनपुंसकभावेन 'विउति 'त्ति विवर्त्तन्ते समुत्पद्यन्ते ।
ते जीवा माउए उयं पिउयं सुक्कं तं तदुभयसंसटुं कलसं किविसं तप्पढमयाए आहारमाहरिंति । ततो पच्छा जं से माता नाणाविहाओ रसवईओ आहारमाहरेति ततो एगदेसेणं ओयमाहारित, आणुपुत्रेणं वुड्डा पलिवागमणुप्पवन्ना ततो कायातो अभिनिवट्टमाणा इस्थि वेगया जयंति पुरिसं वेगया जणयंति णपुंसगं वेगया जणयंति । ते जीवा डहरा समाणा माउए खीरं सपि च आहािित आणुपुवेणं वुड्डा ओयणं कुम्मासं तसथावरे य पाणे, ते जीवा आहारिति पुढविसरीरं जाव सारूविकडं संतं, अवरे वि य णं तेसिं णाणाविहाणं मणुस्साणं कम्म भूमिगाणं अकस्मभूमिगाणं अंतरदीवगाणं आरियाणं मिलक्खूणं सरीरा नाणावण्णा भवतीति मक्खायं ॥ [सू०१४] व्याख्या - ततस्ते जीवास्तत्रोत्पन्नाः सन्तो मातुराहारमोजसा मिश्रेण वा लोमभिर्वाऽऽनुपूर्व्येणाहारयन्ति 'यथाक्रमं ' आनुपूर्येण वृद्धिमुपगताः सन्तो 'गर्भपरिपार्क' गर्मनिष्पत्तिमनुप्रपन्नास्ततो मातुः कायादभिनिवर्त्तमानाः- पृथग्भवन्तस्तधोर्निर्गच्छन्ति, ते च तथाविधकर्मोदयादात्मनः स्त्रीभावमध्येकदा जनयन्ति अपरे केचन पुम्भावं नपुंसकमावं च इदमुक्तं
१५
For Private & Personal Use Only
www.jainelibrary.org