SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ धूयगडा द्वितीये श्रुत दीपिका- न्वितम्। नरवक्ष्यमाणनीसुद्धमतदभव मनाया यस्यावकाशन विवस्त बनिवास्ता कडाए जोणिए एत्थणं मेहुणवत्तिए नाम संजोगे समुपजति, ते दुहओ विसिणेहं संचिति । _व्याख्या-अथानन्तरमेत'त्पुरा पूर्वमाख्यातं, तद्यथा-आर्याणामनार्याणां च कर्मभूमिजाकर्मभूमिजादीनां मनुष्याणां नानाविधयोनिकानां स्वरूपं वक्ष्यमाणनीत्या समाख्यातं, तेषां च स्त्रीनपुंपकमेदभिनानां 'यथाबीजेनेति यद्यस्य बीजं, तत्र स्त्रियाः सवन्धि शोणितं पुरुषस्य शुक्रमेतदुभयमप्यविद्धस्तं, शुक्राधिकं सन्मनुष्यस्य शोणिताधिकं स्त्रियास्तत्समता नपुंसकस्य कारणता प्रतिपद्यते, तथा 'यथावकाशेनेति यो यस्यावकाशो मातुरुदरकुक्ष्यादिकः, तत्रापि किल वामा स्त्रियो दक्षिणा कुक्षिः पुरुषस्योभयाऽऽश्रितः षण्ढ इति । तत्र चाविद्धस्ता योनिरविद्धस्तं+ बीजमिति चत्वारो भङ्गकाः, तत्राप्याद्य एव भङ्गक उत्पत्तेरवकाशो, न शेषेषु त्रिध्विति । अत्र च स्त्रीपुंसयोवेंदोदये सति पूर्वकर्मनिवर्तितायां योनौ 'मैथुनप्रत्ययिको' रताभिलाषोदयजनितोऽग्निकारणयोररणिकाष्ठयोरिव संयोगः समुत्पद्यते, तत्संयोगे च तच्छुक्रशोणिते समुपादाय तत्रोत्पित्सवो जन्तवस्तैजसकार्मणाभ्यां शरीराभ्यां कम्मरज्जुसन्दानितास्तत्रोत्पद्यन्ते । ते च प्रथममुभयोरपि स्नेहमाचिन्वन्त्यविवस्तायां योनौ सत्यामिति, विद्धस्यते तु योनिः “पञ्चपञ्चशिका नारी, सप्तसप्ततिकः पुमानि"ति, तथा द्वादश मुहूर्तानि यावच्छुक्रशोणिते अविग्रस्तयोनिके भवतस्तत ऊर्दू ध्वंसमुपगच्छत इति । तत्थ णं जीवा इत्थित्ताए पुरिसत्ताए नपुंसगत्ताए विउद्देति । + “बीजं १, अविध्वस्ता योनिर्विध्वस्त बीजं २, विश्वस्ता योनिरविध्वस्त बीजं ३, विध्वस्ता योनिर्विध्वस्त ।" इति हर्ष। तृतीयाध्ययनेमनुष्यो त्पत्तिवर्णनम् । ॥८४॥ N ८४॥ For Private & Personal Use Only Jain Education intent allwww.jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy