SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Jain Education Internati जोणियाणं जाव घीयजोणियाणं आयजोणियाणं कायजोणियाणं [ जाव कूरजोणियाणं ] उदगजोणियाणं अवगजोणियाणं जाव पुक्खलच्छिभगजोणियाणं तसपाणाणं सरीरा नाणावण्णा जामवखायं १ ॥ [ सू० १३ ] व्याख्या - ते वनस्पतावुत्पन्ना जीवाः पृथिवीयोनिकानां तथोदकानां वृक्षाध्यारुहतृणौषधिहरित योनिकानां वृक्षाणां यावत्स्नेहमाहारयन्तीत्येतदाख्यातमिति, तथा त्रसानां प्राणिनां शरीरमाहारयन्तीत्येतदवसाने द्रष्टव्यमिति । तदेवं वनस्पतिकायिकानां सुप्रतिपाद्यचैतन्यानां स्वरूपमभिहितं शेषाः पृथिवीकायादयश्चत्वार एकेन्द्रिया उत्तरत्र प्रतिपादयिष्यन्ते, साम्प्रतं त्रसकायिकस्यावसरः, स च नाश्कतिर्यङ्मनुष्य देव मेदभिन्नः, तत्र नारका अप्रत्यक्षत्वेनानुमानग्राह्याः, [तथाहि - ] दुष्कृतकर्मफलजः केचन सन्तीत्येवं ते ग्राह्माः, तदाहारोऽप्येकान्तेनाशुमपुद्गल निर्वर्तित ओजसा, न प्रक्षपेणेति, देवा अध्यधुना बाहुल्येन अनुमानगम्या ए [व] तेषामप्याहारः शुभ एकान्तेनौ जो निर्वर्त्तिदो, न प्रक्षेपकृत इति । स चाभोगनिवर्तितोऽना[भोगत, तत्राना ] भोगकृतः प्रतिसमयभात्री आभोगकृतश्च जघन्येन चतुर्थभक्तकृत उत्कृष्टवस्तु त्रयस्त्रिंशद्वर्षसहस्र निष्पादित इति शेषास्तु विर्य मनुष्यास्तेषां च मध्ये मनुष्याणामभ्यर्हितत्वाचानेव प्राक् प्रदर्शयितुमाह अहावरं पुरखायं नाणाविहाणं मणुस्साणं, तं जहा - कम्मभूमिगाणं अकम्मभूमिगाणं अंतरदीवगाणं आरियाणं मिलक्खुगाणं, तेसिं चणं अहाबीएणं अहावगासेणं इत्थी पुरिसस्सय कम्म For Private & Personal Use Only jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy