SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ इत्थ णं मेहुणे, एवं तं चेव, नाणत्तं-अंडं वेगया जणयंति पोयं वेगया जणयांत, से अंडे उब्भिजमाणे इत्थिं वेगया जणयंति पुरिसंपि नपुंसगंपि, ते जीवा डहरा समाणा वाउकायमाहारैति, आणुपुत्वेणं वुढ्ढा वणस्सतिकायं तसथावरे पाणे, ते जीवा आहारिति पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं नाणाविहाणं उरपरिसप्पथलचरपंचिंदियतिरिक्ख० अहीणं जाव महोरगाणं सरीरा नाणावण्णा [ नाणागंधा] जावमक्खायं ।। ___x[ व्याख्या-नानाविधानां' बहुप्रकाराणां उरसा ये प्रमर्षन्ति तेषां, तद्यथा-अहीनामजगराणामशालिकानां महोरगाणां यथाचीजेन यथाऽवकाशेन चोत्पत्याउण्ड[ज] त्वेन पोनजत्वेन वा गर्भानिमच्छन्ति, ते च निर्गता मातुरूष्माणं (बाष्पमयं ) वायु चाहाग्यन्ति, तेषां च जातिप्रत्ययेन तेनैवाऽहारेण क्षीरादिनेत्र वृद्विरुपजायते, शेषा] व्याख्या सुगमैच पूर्ववत् । साम्प्रतं भुजपरिसर्पानुद्दिश्याह अहावरं पुरक्खायं नाणाविहाणं भुयपरिसप्पाणं थलचरपंचिंदियतिरिक्खजोणियाणं, तं जहागोहाणं नउलाणं सीहाणं सरडाणं सल्लाणं सरवाणं खराणं घरकोइलाणं विस्संभराणं मूसगाणं x नास्त्येतचिन्हान्तर्गतः पाठः प्रत्यन्तरेषु । Jain Education For Private & Personal Use Only www.jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy