________________
द्वितीये
श्रुत.
सूयगडाङ्ग
सूत्रं । दीपिकान्वितम् ।।
तृतीयाध्ययने
॥८२॥
N
जोणियाणं रुक्खाणं सरीरा नाणावण्णा जावमक्खायं। जहा पुढविजोणियाणं रुक्खाणं चत्तारि गमा अज्झारुहाण वि तहेव तणाणं ओसहीणं [ हरियाणं ]चत्तारि आलावगा भाणियवा इक्केके ।
व्याख्या-अथानन्तरमेतद्वक्ष्यमाणमाख्यातं, तद्यथा-इहैके सचास्तथाविधकम्मोदयादुदकयोनिका उदकसम्भवा यावत्कर्मनिदानेन सन्दानितास्तदुपक्रमा भवन्ति, ते च तत्कर्मवंशगानानाविधयोनिकेदकेषु वृक्षत्वेन [पनकवलादित्वेन) 'व्युत्क्रामन्ति' उत्पद्यन्ते । ये च जीवा उदकयोनिका वृक्षत्वेनोत्पन्नास्ते तच्छरीर-मुदकशरीरमाहारयन्ति, न केवलं तदेव, अन्यदपि पृथिवीकायादिकं शरीरमाहारयन्तीति । शेषं पूर्ववनेयम् । यथा पृथिवीयोनिकानां वृक्षाणां चत्वार आलापका एवमुदकयोनिकानामपि वृक्षाणां भवन्तीत्येवं द्रष्टव्यं, तदुत्पन्नानामपर*स्य प्रागुक्तस्यकविकल्पाभावादिति । किं तर्हि १ एक एवालापको भवति,[ए] तेषां हि उदकाकृतीनां वनस्पति कायानां तथा अवकपनकशैवलादीनामपरस्य प्रागुक्तस्य विकल्पस्थामावादिति, एते चोदकाश्रया वनस्पनिविशेषाः कलम्बुकाइडाइयो लोकव्यवहारतोऽवसेया इति ।
अहावरं पुरक्खायं इहेगतिया सत्ता उदगजोणिया उदगसंभवा जाव कम्मनियाणेणं तत्थ वुकमा नाणाविहजोणिएसु उदएसु उदगत्ताए अवगत्ताए पणगचाए सेवालत्ताए कलंबुगत्ताए हडताए कसेरुगत्ताए कच्छभाणियत्ताए उप्पलत्ताए पउमत्ताए कुमुयत्ताए नलिणत्ताए सुभगताए
* एतचिन्हान्तर्गतः पाठो लेखकदोषजः सम्भाव्यते, वृत्तिष्वनुपलम्भात् ।
योनिकादिवृक्षाणामाहारादिस्वरूपम् ।
॥८
॥
Tww.ininelibrary.org
Jain Education in
For Private & Personal Use Only