________________
सोगंधियत्ताए पॉडरीयमहापोंडयित्ताए सयपत्तत्ताए सहसपत्तत्ताए, एवं कल्हारकोंकणत्ताए अरविंदत्ताए तामरसत्ताए भिसभिसमुणालपुक्खलत्ताए पुक्खलच्छिभगत्ताए विउहृति, ते जीवा तेसिं नाणाविहजोणियाणं उदगाणं सिणेहमाहारिति, ते जीवा आहारिति पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं उदगजोणियाणं उदगाणं जाव पुक्खलच्छिभगाणं सरीरा नाणावण्णा जावमक्खायं। एको चेव आलावगो ३। [ सू० १२] ___ व्याख्या-अथापरमन्यत् स्थानकं तीर्थकरैराख्यातं, तद्यथा-' इह' जगति एके जीवा उदकयोनिका नानायोनि(का)के (१) अवकपनकसेवालाः यावन्मृणालपुक्खलान्ता उत्पद्यन्ते, ते जीवा नानाविधयोनिकोदकस्नेहमाहारयन्ति इत्यादि पूर्ववत् । अस्यायमेक एव आलापको ज्ञेयः। ___ अहावरं पुरक्खायं इहेगतिया सत्ता तेसिं चेव पुढविजोणिएहिं रुक्खेहिं रुक्खजोणिएहिं xतणेहि, तणजोणिएहिंx मुलेहिं जाव बीएहिं+ (रुक्खजोणिएहिं अज्झारुहेहिं, अज्झारुहजोणिएहिं
x एतचिन्हान्तर्वर्तिपाठस्थाने 'रुक्खेहिं रुक्ख जोणिएहिं ' इत्येवंविधः पाठोऽस्ति सवृत्तिकमुद्रितप्रतिषु । + ( ) नास्त्येतचिन्हान्तर्गतः पाठः पुण्यपत्तनीयदीपिकापतिषु ।
Jan Education
a
l
For Private & Personal Use Only