SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ आलापका वाच्याः । कहणेषु त्क्षेक एव आलापको द्रष्टव्यः, स चायं अहावरं पुरक्खायं इहेगतिया सत्ता पुढविजोणिया पुढविसंभवा जाव कम्मनिदाणेणं तत्थ बुकमा णाणाबिहजोणियासु पुढवीसु आयत्ताए वायत्ताए कायत्ताए हणत्ताए, कंदु[क]त्ताए उबेहलि[णि]यत्ताए निबेहलि[णि]यत्ताए सच्छत्ताए छत्तगत्ताए वासाणियत्ताए कूरत्ताए विउहृति, ते जीवा तेसिं नाणाविहजोणियाणं पुढवीणं सिणेहमाहारेंति, ते जीवा आहारिति पुढवी सरीरं जाव संतं. अवरे विय णं तेसिं पुढविजोणियाणं आयत्ताणं जाव कराणं सरीरा नाणावण्णा जावमक्खायं । इक्को चेव आलावगो, सेसा तिन्नि नस्थि । व्याख्या--कुहणेष्वेक एवालापको ज्ञेयः, शेषानयो न सन्ति, तद्योनिकानामपरेषामभावादिति । इह चामी वनस्पतिविशेषा लोकव्यवहारतोऽवगन्तव्याः प्रज्ञापनातो वा अवखेया इति । सम्प्रतमकाययोनिकस्य वनस्पते: स्वरूपं दर्शयितुमाह अहावरं पुरक्खायं इहेगतिया सत्ता उद्गजोणिया उद्गसंभवा जाव कम्मनियाणेणं तत्थ बुझमा णाणाविहजोणिएसु उदगेसु रुखचाए विउद्वंति, ते जीवा तेसिं नाणाविहजोणियाणं उदगाणं सिणेहमाहारिति, ते जीवा आहारिति पुढविसरीरंजावसंतं, अवरे विय गं तेसिं उदग Jan Eda For Private Personal use analbrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy