________________
एयगडाङ्ग
पत्र दीपिकान्वितम् । ॥८॥
सु पुढवीसु तणत्ताए विउदृति, ते जीवा तेसिं नाणाविहजोणियाणं पुढवीणं सिणेहमाहारिति जाव ते जीवा कम्मोववन्ना भवंतीति मक्खायं १ [ सू० ९ ] एवं पुढविजोणिएसु तणेसु तणत्ताए विउद्वंति, जाव मक्खातं २ [ सू० १० ] एवं तणजोणिएसु तणेसु तणत्ताए विउहृति, तणजोणियं तणसरीरं च आहारिति जावमक्खायं ३ । एवं तणजोणिएसु तणेसु मूलत्ताए जाव बीयत्ताए विउहृति ते जीवा जाव[एव]मक्खायं ४।।
व्याख्या-अथापरमिदमाख्यातं यदुत्तरत्र वक्ष्यते, तद्यथा-इहैके सत्वाः [पृथिवीयोनिकाः] पृथिवीसम्भवाः [पृथिवी-] व्युत्क्रमा इत्यादयो यथा वृक्षेषु चत्वार्या[चत्वार आ]लापका एवं तृणान्यायाश्रित्य द्रष्टव्यास्ते चामी-नानाविधासु पृथिवी. योनिषु तृणत्वेनोत्पद्यन्ते पृथिवी शरीरं चाहारयन्ति १ । द्वितीयं तु पृथिवीयोनिकेषु तृणेपूत्पद्यन्ते तृणशरीरं चाहारयन्ति २। तृतीयं तु दृणयोनिकेषु तृणेषत्पद्यन्ते तृण [योनिकं] तृणशरीरं चाहारयन्ति ३ । चतुर्थ तृणयोनिकेषु तणावयवेषु मूलादिषु | दशप्रकारेपूत्पद्यन्ते तृणशरीरं चाहारयन्तीत्येवं पावदाख्यातमिति ४ ।
[ एवं ] ओसहीणं चत्तारि आलावगा, एवं हरियाण वि चत्तारि आलावगा [ सू० ११] व्याख्या-एवमौषध्यायाचत्वार आलापका भणनीया, नवरं-औषधीग्रहणं कर्चव्यं, एवं हरिताश्रयाश्चत्वार:
द्वितीये
श्रुत | तृतीया। योनिकादि| णानामाहारादिवर्णनम् ।
ध्यपनेपृथ्वी
॥८१॥
For Private & Personal Use Only
Jain Education in
Livw.jainelibrary.org