________________
VI सहयोनिकानामध्यारुहाणां यानि शरीराणि तान्याहारयन्ति । द्वितीयसूत्रे वृक्षयोनिकानामध्यारुहाणां यानि शरीराणि तानि |
अपरेऽध्यारुहजीवा आहारयन्ति, तृतीये त्वध्यारुहयोनिकानामध्यारुहजीवानां शरीराणि द्रष्टव्यानीति विशेषः । इदं तु चतुर्थकं, तद्यथा___अहावरं पुरक्खायं इहेगतिया सत्ता अज्झारुहजोणिया अज्झारुहसंभवा जाव कम्मनिदाणेणं तत्थ वुकमा अज्झारुहजोणिएसु अज्झारुहेसु(अज्झारुहत्ताए )मूलत्ताए जाव बीयत्ताए विउदृति, ते जीवा तेसिं अज्झारुहजोणियाणं अज्झारहाणं सिणेहमाहारिति(ते जीवा आहारित पुढवीसरीरं आउ०) जाव( सारूविकडं संतं, अवरे वि य णं तेसिं अज्झारुहजोणियाणं (अज्झारुहाणं) मुलाणं जाव बीयाणं सरीरा नाणावण्णा जावमक्खायं ॥ [ सू०८] ___ व्याख्या-अथापरमिदमाख्यातं, तद्यथा-दहै के सत्वा अध्यारुहयोनि केवध्यारुहेषु मूलकन्दस्कन्धत्वशाखाप्रवालपत्रपुष्पफलबीजभावेनोत्पद्यन्ते, ते तथाविधकम्मोपगा भवन्तीत्येतदाख्यातमिति । शेषं पूर्ववदिति । साम्प्रत पक्षव्यतिरिक्त शेषवनस्पतिकायमाश्रित्याह
अहावरं पुरक्खायं इहेगतिया सत्ता पुढविजोणिया पुढविसंभवा जाव नाणाविहासु जोणिया
Jain Education india
Far Private & Personal use Oh
T
www.jainelibrary.org