________________
एयगडाज
दीपिकान्वितम् ।
॥८
॥
सारूविकडं संतं, अवरे वि य णं तेसिं अज्झारुहजोणियाणं अज्झारुहाणं सरीरा नाणावपणा जाव- द्वितीये मक्खायं ॥ [ सूत्रं ६]
श्रुत.
तृतीयाव्याख्या-अथापरं पुराऽऽख्यातं ये ते प्राग वृक्षयोनिकेषु वृक्षेषु अध्यारुहाः प्रतिपादितास्तेष्वेवापरे प्रतिप्रदेशोप
ध्ययने चयकारोऽध्यारुहवनस्पतित्वेनोपपद्यन्ते, ते च जीवा अध्यारुहप्रदेशेषूत्पन्ना अध्यारुहजीवास्तेषां स्वयोनिभूतानि शरीरा
वृक्षोपरि ण्याहारयन्ति, तत्रापराण्यपि पृथिव्यादीनि शरीराण्याहारयन्ति, अपराणि चाध्यारुहसम्भवानामध्यारुहजीवानां नाना
| जातवेवर्णकादीनि शरीराणि भवन्त्येवमाख्यातमिति द्वितीयं सूत्रम् २ ॥
वप्युत्पन__अहावरं पुरक्खायं इहेगतिया सत्ता अज्झारुहजोणिया अज्झारुहसंभवा जाव कम्म
वृक्षाणानिदाणेणं तत्थ वुक्कमा अज्झारुह( रुक्ख )जोणिएसु ( अज्झारुहेसु) अज्झारुहत्ताए विउदृति,
माहारते जीवा तेसिं अज्झारुहजोणियाणं अज्झारुहाणं सिणेहमाहारित, ते जीवा आहारिंति पुढविसरीरं । | वर्णनम् । आउ[ सरीरं ] जाव सारूविकडं संतं, अवरे वि य णं तेर्सि अज्झारुहजोणियाणं अज्झारुहाणं सरीरा नाणावन्ना जावमक्खायं ॥ [ सू०७] व्याख्या-अथापरं पुराऽऽख्यातमिह के सच्चा अध्यारुहसम्मवेष्वध्यारुहेष्वध्यारुहत्वेनोत्पद्यन्ते, ये चैवमुत्पद्यन्ते तेऽध्या
Incom
For Private & Personal Use Oy
w
Jan Education
inerary.org