SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ एयगडाज दीपिकान्वितम् । ॥८ ॥ सारूविकडं संतं, अवरे वि य णं तेसिं अज्झारुहजोणियाणं अज्झारुहाणं सरीरा नाणावपणा जाव- द्वितीये मक्खायं ॥ [ सूत्रं ६] श्रुत. तृतीयाव्याख्या-अथापरं पुराऽऽख्यातं ये ते प्राग वृक्षयोनिकेषु वृक्षेषु अध्यारुहाः प्रतिपादितास्तेष्वेवापरे प्रतिप्रदेशोप ध्ययने चयकारोऽध्यारुहवनस्पतित्वेनोपपद्यन्ते, ते च जीवा अध्यारुहप्रदेशेषूत्पन्ना अध्यारुहजीवास्तेषां स्वयोनिभूतानि शरीरा वृक्षोपरि ण्याहारयन्ति, तत्रापराण्यपि पृथिव्यादीनि शरीराण्याहारयन्ति, अपराणि चाध्यारुहसम्भवानामध्यारुहजीवानां नाना | जातवेवर्णकादीनि शरीराणि भवन्त्येवमाख्यातमिति द्वितीयं सूत्रम् २ ॥ वप्युत्पन__अहावरं पुरक्खायं इहेगतिया सत्ता अज्झारुहजोणिया अज्झारुहसंभवा जाव कम्म वृक्षाणानिदाणेणं तत्थ वुक्कमा अज्झारुह( रुक्ख )जोणिएसु ( अज्झारुहेसु) अज्झारुहत्ताए विउदृति, माहारते जीवा तेसिं अज्झारुहजोणियाणं अज्झारुहाणं सिणेहमाहारित, ते जीवा आहारिंति पुढविसरीरं । | वर्णनम् । आउ[ सरीरं ] जाव सारूविकडं संतं, अवरे वि य णं तेर्सि अज्झारुहजोणियाणं अज्झारुहाणं सरीरा नाणावन्ना जावमक्खायं ॥ [ सू०७] व्याख्या-अथापरं पुराऽऽख्यातमिह के सच्चा अध्यारुहसम्मवेष्वध्यारुहेष्वध्यारुहत्वेनोत्पद्यन्ते, ये चैवमुत्पद्यन्ते तेऽध्या Incom For Private & Personal Use Oy w Jan Education inerary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy