________________
रायगडाङ्ग
द्वितीये
पत्रं
तृतीया
दीपिकान्वितस् । ॥७९॥
तेउवाउवणस्सइसरीरं नाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुवंति परिविद्धत्थं तं सरीरं जाव सारूविकडं संतं, अवरे वि य णं तेसिं रुक्खजोणियाणं मूलाणं कंदाणं खंधाणं तयाणं सालाणंपवालाणं जाव बीयाणं सरीरा णाणावण्णा नाणागंधा जाव नाणाविहसरीरपोग्गलविउविता ते जीवा कम्मोववन्नगा भवंतीति मक्खायं ॥ [ सूत्रं ४ ] ____ व्याख्या-अयमालापकोऽव्याख्यात एव प्राग्वर्तते, अत्र तु लिखितोऽस्ति मया, (पर) सम्यग्नाऽवगतोऽस्ति, तेन विद्वद्भिः सम्यग् विचार्य वाचनीया+ । साम्प्रतं वृक्षोपर्युपपन्नान वृक्षानाश्रित्याह
अहावरं पुरक्खायं इहेगतिया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवुकमा तज्जोणिया तस्संभवा तदुवकमा कम्मोव[वन्नगा कम्मनिदाणेणं तत्थ वुकमा रुक्खजोणिएहिं रुक्खहिं अज्झारुहत्ताए विउति, ते जीवा तेसिं रुक्खजोणियाणं अज्झारुहा[ रुक्खा ]णं सिणेहमाहारिंति, ते जीवा आहारिति पुढविसरीरं जाव सारूविकडं संतं, अवरे विय णं तेसिं रुक्खजोणियाणं
+ " अथापरमेतदाख्यातं-इहैके सत्त्वा वृक्षयोनिकाः स्युः, तस्यैकस्य वनस्पत्ते लारम्भकस्य उपचयकारिणस्ते वृक्षयोनिका उच्यन्ते, यदि वा मूलस्कन्धाविकाः पूर्वोकदशस्थानवर्जिनस्ते एवमुच्यन्ते । अत्रापि सूत्रचतुष्टयं प्राग्वत् ।" इति हर्ष ।
ध्यरने पृक्षोपरिजातवृक्षाणामाहारवर्णनम्।
॥७९
Jain Education in
Far Private & Personal use Oh
wिw.jainelibrary.org