________________
सूयगडा
सूत्रं | दीपिकान्वितम् । ॥ ७७॥
द्वितीये श्रुत तृतीयाध्ययने
पृथ्वी
वशगा वनस्पतिकायादागत्य तेष्वेव पुनरपि वनस्पतित्पद्यन्ते, न चाऽन्यत्रोप्ता अन्यत्र भविष्यन्ति, यतः "कुसुमपुरोते बीजे, मथुरायां नाङ्करः समुद्भवति । यत्रैव तस्य बीजं, तत्रवोत्पद्यते प्रसवः ॥१॥" तथा ते जीवाः कर्मनिदानेन-कारणेन समाकृष्यमाणास्तत्र-पृथिव्यां वनस्पतिकाय वा व्युत्क्रमाः-समागताः सन्तो नानाविधयोनिकासुपृथिवीष्वित्यन्येषामपि षण्णां कायानामुत्पत्तिस्थानभृतासु सचित्ताचित्तमिश्रासु वा श्वेतकृष्णादिवर्ण-तिक्तादिरस-सुरम्यादिगन्ध-मृदुकर्कशादिस्पर्शादिकैर्विकल्पैर्बहुप्रकारासु भूमिषु वृक्षतया विविधं वर्तन्ते, ते च तत्रोत्पन्नास्तासां च पृथिवीनां 'स्नेहं ' स्निग्धभावमाददते, स एव तेषां वनस्पतिजीवानामाहार इति, न च ते पृथिवीशरीरमाहारयन्तः पृथिव्याः पीडामुत्पादयन्ति । एवमकायतेजोवायुवनस्पतीनामप्यायोज्यम् । अत्र च पीडाऽनुत्पादनेऽयं दृष्टान्तः, तद्यथाअण्डोद्भवाद्या जीवा मातुरुप्मणा विवर्द्धमाना गर्भस्था वा उदरगतमाहारमाहारयन्तो नातीव पीडामुत्पादयन्त्येवमसावपि वनस्पतिकायिकः पृथिवीस्नेहमाहारयन्नातीव तस्याः पीडामुत्पादयति उत्पद्यमानः, समुत्पन्नश्च वृद्धिमुपागतोऽसहशवर्णरसाद्युपेतत्वात् बाधां विदध्यादपीति । एवमकायस्य भौमस्यान्तरिक्षस्य वा शरीरमाहारयन्ति । तथा तेजसो भस्मादिकं शरीरं गृहन्ति, एवं वाय्वादेरपि द्रष्टव्यम् । किं बहुक्तेन ? नानाविधानां त्रसस्थावराणां यच्छरीरं तत्ते समुत्पद्यमाना अचित्तमिति-स्वकायेनावष्टभ्य प्रासुकी कुर्वन्ति, यदि वा परिविध्वस्तं पृथिवीकायादिशरीरं किञ्चित्परितापितं कुर्वन्ति, ते च वनस्पतिजीवा एतेषां पृथिवीकायादीनां तच्छरीरं 'पूर्वमाहारित मिति तैरेव पृथिवीकायादिभिरुत्पत्तिसमये आहारितमासीत्-स्वकायत्वेन परिणामितमासीत् , तदधुनापि वनस्पति जीवस्तत्रोत्पद्यमान उत्पन्नो वा 'त्वचा' स्पर्शेन आहारयति,
योनिकवृक्षाणामाहारवर्णनम् ।
I
|| ७७॥
Jain Education
Far Private & Personal use Oh
Wilwwwjainelibrary.org