________________
संठिया नाणाविहसरीरपुग्गलविउविता ते जीवा कम्मोववन्नगा भवंतीति मक्खायं ॥ [सू०१]॥ ___व्याख्या-'सुयं मे' सुधर्मस्वामी जम्बूस्वामिनमुद्दिश्यैतदाह, तद्यथा-श्रुतं मया आयुष्मता भगवतेदमाख्यातं, आहारपरिक्षेदमध्ययनं, तस्य चायमर्थः-प्राच्यादिदिक्षु 'सर्वत' इत्यू धो विदिक्षु च सर्वस्मिल्लोके चत्वारो 'बीजकाया' बीजप्रकाराः-समुत्पत्तिभेदा भवन्ति, तद्यथा-अग्रे चीज-येषां तेऽबीजाः तलतालीसहकारादयः शाल्यादयो वा, यदि वा अग्राण्येवोत्पत्तौ कारणतां प्रतिपद्यन्ते येषां ते कोरण्टादयः। तथा मूलबीजा आर्द्रकादयः, पर्वबीजा इक्ष्वादयः, स्कन्धबीजाः सल्लक्यादयः, तेषां च चतुर्विधानामपि वनस्पतिकायानां यद्यस्य 'बीज'मुत्पत्ति कारणं तद्यथाबीजं, यथा शाश्यङ्करस्य शालिबीज-मुत्पत्तिकारणं, एवमन्यदपि द्रष्टव्यं, 'यथाऽवकाशेने ति यो यस्यावकाश:-यद्यस्योत्पत्तिस्थानं, अथवा भूम्यम्बुकालाकाशबीजसंयोगा यथावकाशे गृह्यन्ते, तदेवं यथाबीजं यथाऽवकाशेन चेहाऽस्मिञ्जगति 'एके' केचन सच्चा ये तथाविधकर्मोदयाद्वनस्पतिपित्सवस्ते हि वनस्पतावुत्पद्यमाना अपि पृथिवीयोनिका भवन्ति, यथा तेषां वनस्पतिविजेकारणं, परमाधार विनोत्पत्तिर्न स्यात् तेन पृथिवीयोनिका इत्युच्यन्ते, यथा सेवालकर्दमानामुत्पत्ती आधारभूतमम्मा, तथा 'पुढविसंभवा' पृथिव्यां वनस्पतिकायसम्भवः, तथा 'पुढविवुकमा' पृथिव्यां व्युत्क्रमो' वृद्धिर्भवति, [एवं च ते ] तद्योनिकास्तत्सम्भवास्तव्युत्क्रमाः, अर्थः पूर्ववत । तथा 'कम्मोवगा'ते हि तथाविधेन वनस्पतिकायसम्भवेन कर्मणा प्रेर्यमाणास्तेष्वेव वनस्पतिधूप-सामीप्येन तस्यामेव पृथिव्यां गच्छन्तीति कर्मोपगा मण्यन्ते, ते हि कर्म
Jain Education
a
l
For Privista
personal UE O
wwwEjainelibrary.org