________________
सूयगडाङ्ग
सूत्रं
दीपिकान्वितम् ।
।। ७६ ।।
Jain Education Int
आहारपरिज्ञाभिधं तृतीय मध्ययनम् ।
अथ आहारपरिज्ञाख्यं तृतीयमध्ययनं प्रारभ्यते । तथाहि
सुयं मे आउसंते भगवया एवमक्खायं-इह खलु आहारपरिन्नानाम अज्झयणं, तस्स णं अमट्ठे पन्नत्ते, इह खलु पाईणं वा ४ सवतो सवावंति च णं लोगंसि चत्तारि बीयकाया एवमाहिजंति, तं जहा-अग्गबीया मूलबीया पोरबीया खंधबीया, तेसिं चणं अहाबीएणं अहावगासेणं इह एगतिया सत्ता पुढविजोणीया पुढविसंभवा पुढविवुक्कमा य, तज्जोणीया तस्संभवा तदुवक्कमा कम्मोवगा कम्मनियाणेणं तत्थ वुक्कमा णाणाविहजोणियासु पुढवीसु रुक्खत्ताए विउर्हति । ते जीवा तेसिं नाणाविहजोणियाणं पुढवीणं सिणेहमाहारिंति, ते जीवा आहारैति पुढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं, नाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति, परिविद्धत्थं तं सरीरं पुवाहारियं तयाहारियं विपरिणामियं सारूवि [य] कडं संतं, अवरे वियणं तेसिं पुढविजोणियाणं रुक्खाणं सरीरा नाणावण्णा नाणागंधा नाणारसा नाणाफासा नाणासंठाण
For Private & Personal Use Only
द्वितीये
श्रुत●
तृतीया -
ध्ययने
चतुर्विज
काय
वर्णनम् ।
।।। ७६ ।।
www.jainelibrary.org