SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ सूयगडा सूत्रं दीपिकान्वितम् । द्वितीये श्रुत द्वितीयाध्ययनसमाप्तिः। ॥ ७५॥ सम्प्रयोगार्थनाशादिभिर्दुःखदौर्मनस्यानामामागिनो भविष्यन्ति । तथाऽनाद्यनवदग्रं-अनाद्यनन्तं संसारकान्तारं भूयो. भूयः अनुपरिवर्तिष्यन्ते, अरघट्टघटीन्यायेन तत्रैव भ्रमन्तः स्थास्यन्ति । तथा ते कुप्रावचनिकाः नैव सेत्स्यन्ति, नैव ते सर्वपदार्थान् भोत्स्यन्ते नैव ते संसारान्मोक्ष्यन्ते, तथा परिनिर्वृति:-परिनिर्वाणमानन्दं नैव लप्स्यन्ते । न च ते सर्वः दुःखानामन्तं करिष्यन्ति, एवं स्वयूथ्या अपि सावद्योपदेशतया न सेत्स्यन्ति । एषा तुला एतत्समवसरण-मागमविचार रूपं द्रष्टव्यमिति । तथा ये पुनर्विदिततचा एवं प्ररूपयन्ति-सर्वेऽपि जीवा दुःखद्विषः सुखलिप्सवोऽतो न हन्तव्या इति | भाषन्ते ते पूर्वोक्तं दण्डनादिकं न प्रास्यन्ति, संसारकान्तारमचिरेणैव व्यतिक्रमिष्यन्तीत्यादि सर्व पूर्वोक्तं भणनीयमिति । मणितानि क्रियास्थानानि, अथ पूर्वोक्तमेव संक्षेपेण कथयति इच्चेएहिं बारसहिं किरियाठाणेहिं वहमाणा जीवा नो सिंझिसु जाव नो सबदुक्खाणं अंतं करिंसु वा [ णो ] करिति वा [णो] करिस्संति वा, एयंसि चेव तेरसमे किरियाठाणे वट्टमाणां जीवा सिझिसु बुझिसु मुच्चिंसु परिनिवाइंसु जाव सव्वदुक्खाणं अंतं करिंसु वा करिति वा करिस्संति वा । एवं से भिक्खू आतट्टी (आत्मार्थी) आयहिते आयगुत्ते आयजोगे आयपरकमे आयरक्खिए आयाणुकंपए आयनिप्फेडए आयाणमेव पडिसाहरिज्जासि त्तिबोम [ सू० २७] । बीयसुयक्खंधस्स किरियाठाणं नाम बीयमज्झयणं समत्तं ॥ ॥ ७५॥ Jain Education For Private & Personal Use Only Jawww.jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy