________________
सूयगडा
सूत्रं दीपिकान्वितम् ।
द्वितीये श्रुत द्वितीयाध्ययनसमाप्तिः।
॥ ७५॥
सम्प्रयोगार्थनाशादिभिर्दुःखदौर्मनस्यानामामागिनो भविष्यन्ति । तथाऽनाद्यनवदग्रं-अनाद्यनन्तं संसारकान्तारं भूयो. भूयः अनुपरिवर्तिष्यन्ते, अरघट्टघटीन्यायेन तत्रैव भ्रमन्तः स्थास्यन्ति । तथा ते कुप्रावचनिकाः नैव सेत्स्यन्ति, नैव ते सर्वपदार्थान् भोत्स्यन्ते नैव ते संसारान्मोक्ष्यन्ते, तथा परिनिर्वृति:-परिनिर्वाणमानन्दं नैव लप्स्यन्ते । न च ते सर्वः दुःखानामन्तं करिष्यन्ति, एवं स्वयूथ्या अपि सावद्योपदेशतया न सेत्स्यन्ति । एषा तुला एतत्समवसरण-मागमविचार रूपं द्रष्टव्यमिति । तथा ये पुनर्विदिततचा एवं प्ररूपयन्ति-सर्वेऽपि जीवा दुःखद्विषः सुखलिप्सवोऽतो न हन्तव्या इति | भाषन्ते ते पूर्वोक्तं दण्डनादिकं न प्रास्यन्ति, संसारकान्तारमचिरेणैव व्यतिक्रमिष्यन्तीत्यादि सर्व पूर्वोक्तं भणनीयमिति । मणितानि क्रियास्थानानि, अथ पूर्वोक्तमेव संक्षेपेण कथयति
इच्चेएहिं बारसहिं किरियाठाणेहिं वहमाणा जीवा नो सिंझिसु जाव नो सबदुक्खाणं अंतं करिंसु वा [ णो ] करिति वा [णो] करिस्संति वा, एयंसि चेव तेरसमे किरियाठाणे वट्टमाणां जीवा सिझिसु बुझिसु मुच्चिंसु परिनिवाइंसु जाव सव्वदुक्खाणं अंतं करिंसु वा करिति वा करिस्संति वा । एवं से भिक्खू आतट्टी (आत्मार्थी) आयहिते आयगुत्ते आयजोगे आयपरकमे आयरक्खिए आयाणुकंपए आयनिप्फेडए आयाणमेव पडिसाहरिज्जासि त्तिबोम [ सू० २७] । बीयसुयक्खंधस्स किरियाठाणं नाम बीयमज्झयणं समत्तं ॥
॥ ७५॥
Jain Education
For Private & Personal Use Only
Jawww.jainelibrary.org