SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ द्वितीये एयगडाङ्ग सत्रं दीपिकान्वितम् । ॥७२॥ | सम्यक्त्वपूर्विका सावद्यारम्भानिवृत्तिः, सा स्थगिताबद्वारत्वात्पापा[ नुपादानरूपेति निवृत्तत्वात् (!) । एतत्स्थानमना- रम्भस्थानं सावद्यानुष्ठानरहितत्वात्संयमस्थानं, तदेतत्स्थानमार्यस्थानं अशेषकर्मक्षयमार्गः, तथैकान्तसम्यग्भूतः, एतदेवाऽहसाधुरिति साधुभूताऽनुष्ठानात् । तत्र चेयं या विरताविरतिरभिधीयते सा मिश्रस्थानभूता, तदेतदारम्मानारम्भस्थानं, एतदपि कथञ्चिदार्यमेव, पारम्पर्येण सर्वदुःखप्रक्षीणमार्गस्तथैकान्तसम्यग्भूतः साधुश्चेति । तदेवमने कविधोऽयमधर्मपक्षो धर्मपक्षो मिश्रपक्षश्चेति संक्षेपेणाभिहितः । मिश्रपक्षोऽप्यनयोरेवान्तर्वर्ती भवतीति दर्शयतिI एवामेव समणुगम्ममाणा+इमेहिं चेव दोहि ठाणेहि समोअरंति, तं जहा-धम्मे चेव अधम्मे | चेव उवसंते चेव अणुवसंते चेव, तत्थ णं जे से पढमास्साठाणस्स अधम्मपक्खस्स विभंगे एवमाहिए, तत्थ गं इमाइं तिन्नि तेवढाइं पावाउयसयाई भवंतीति मक्खा[याइं]यं । तं जहाकिरियावाईणं अकिरियावाईणं अन्नाणियवाईणं वेणईयवाईणं, तेवि [परि]निवाणमाहंसु, तेवि पलिमोक्खमाहंस. ते विलवंति सावगा ते वि लवंति सावइत्तारो ॥ [सू. २५] व्याख्या-'एवमेवे'त्यादि, एवमेव संक्षेपेण 'समनुगम्यमाना' व्याख्यायभाना 'अनयोरेव' धर्माधर्मस्थानयोरनु+ 'समणुगिज्झमाणा' इति पाठान्तरं सम्यगनुगृह्यमाणः' इत्यर्थश्व हर्ष। द्वितीया ध्ययने त्रिषष्टयुतरत्रिशत| प्रावादुकानां मिथ्यावादिता। ।। ७२॥ Jain Education inte Far Private & Personal use Oh W ww.jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy