________________
| तदेतत् स्थानं कल्याण-परम्परया सुखविपाकमिति कृत्वाऽऽर्यमित्येवं विभङ्गस्तृतीयस्य स्थानस्य मिश्रकाख्यस्याऽऽख्यात इति । उक्ताः धाम्मिका अधामिकाच, तदुभयरूपाश्चाभिहिताः। साम्प्रतमेतदेव स्थानत्रिकं संक्षेपतो विभणिषुराह
अविरतिं पडुच्च बाले आहिजति, विरतिं पडुच पंडिए आहिज्जति, विरयाविरइं पडुच्च बालपंडिए आहिज्जति, तत्थ णं जा सा सबओ अविरती एस ठाणे आरंभट्टाणे अणारिए जाव असवदुक्खप्पहीणमग्गे एगंतमिच्छे असाहू । तत्थ णं जा सा सबतो विरती एस ठाणे अणारंभटाणे (एस ठाणे) आरिए जाव सवदुक्खप्पहीणमग्गे एगंतसम्म साहू। तत्थ णं जा सा सवओ विरयाविरई एस ठाणे अणा आरंभणोआरंभट्टाणे, एस ठाणे आरिए जान सव्वदुक्खप्पहीणमग्गे एगंतसम्म साह ॥ [सू. २४] ॥ ___ व्याख्या-येयमविरतिरसंयमरूपा, सम्यक्त्वाभावानिमथ्यादृष्टे व्यतो विरतिरप्यविरतिरेव, तां 'प्रतीत्य' आश्रित्य बालोऽज्ञः, सदसद्विवेकविकलत्वादित्येवमाधीयते-व्यवस्थाप्यते आख्यायते चा, विरतिं प्रतीत्य पण्डितः, तथा विरताविरति प्रतीत्य चालपण्डित इत्येतत्प्राग्वदायोज्यमिति । 'तत्थ ण' मित्यादि, तत्र पूर्वोक्तेषु स्थानेषु येयं सर्वस्मादविरतिविरतिपरिणामाभावः, तदेतत्स्थानं सावद्यारम्भस्थानं, एतदाश्रित्य सर्वाणि [अ] कार्याणि क्रियन्ते, अत एतदनार्यस्थानं, निश्शङ्कतया यत्किञ्चनकारित्वात् , यावदसर्वदुःखमहीणमाम्र्गोऽयं एकान्तमिथ्यारूपोऽमाधुरिति, तत्र च येयं 'विरतिः'
धमाधीयते
तत्थ
सर्वाणि [ Jोमाधुरिति
P
For Private & Personal Use Only
Jan Education
oininelibrary.org