SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ प्रयगडाङ्ग- श्रुत दीपिकान्वितम् । ॥ ७०॥ त्यादिकः सामान्यवर्णकस्तथा हारविराजितवक्षस इत्यादिक आभरणवस्त्रपुष्पवर्णकः । पुनरतिशयापादनार्थ दिव्यरूपादि- द्वितीये प्रतिपादनं चिकीर्षुराह-'दिवेणं रूवेणं' दिव्यरूपेण दिव्यया द्रव्यलेश्ययोपेताः दशापि दिशः समुद्योतयन्तो गत्या शीघ्ररूपया कल्याणाः, तथा स्थित्योत्कृष्टमध्यमया कल्याणास्ते भवन्ति । तथाऽऽगामिनि काले भद्र काः शोभनमनुष्यभव. द्वितीयासम्पदुपेताः, तथा सद्धर्मप्रतिपत्तारश्च भवन्तीति । तदेतत्स्थानमार्य मे कान्तेनैव सम्यग्भूतं सुसाध्विति । एतद्वितीय[स्य] || ध्ययनेस्थानस्य धर्मपाक्षिकस्य विभङ्ग एवमाख्यातः । श्रावकअहावरे तच्चस्स ठाणस्स मीसगस्स विभंगे एवमाहिजति-इह खल पाईणं वा ४ संतेगतिया गुणमणुस्सा भवंति, तंजहा-अप्पिच्छा [अप्पारंभा अप्पपरिग्गहा धम्मिया धम्माणुया जाव धम्मेणं वर्णनम् । चेव वित्तिं कप्पेमाणा विहरंति। सुसीला सुवया सुप्पडियाणंदा साहू एगच्चाओ पाणाइवाराओ पडिविरया जावज्जीवाए एगच्चाओ अप्पडिविरया जाव जे यावन्ना तहप्पगारा सावज्जा अबोहिया कम्मंता परपाणपरितावणकरा कजंति, ततोवि एगच्चाओ अप्पडिविरया। व्याख्या-अथापरस्य तृतीयस्य स्थानस्य मिश्रकाख्यस्य विभङ्गः समाख्यायते-एतच्च यद्यपि मिश्रत्वाद्धाऽधर्माभ्यामुपपेतं भवति [तथापि] धर्मभूयिष्ठत्वाद्धार्मिकपक्षेऽवतरति, तद्यथा-बहुषु गुणेषु मध्यपतितो दोषो नात्मानं लभने, कलङ्क इव चन्द्रिकायाः, तथा बहूदकमध्यपतितो मृच्छकलावयवो नोदकं कलुषयितुमलं, एवमधर्मोऽपि धर्ममिति स्थितं । ॥७ ॥ For Private & Personal Use Only Janwwe.jainalibrary.org Jain Education
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy