SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ पुनस्तथाविधपूर्वकर्मावशेषे सति तत्कर्मवशगाः कालं कृत्वाऽन्यतमेषु वैमानिकेषु देवेपत्पद्यन्ते, तत्रेन्द्र सामानिकत्रायविंशलोकपालपार्षद्यात्मि]रक्षप्रकीर्णेषु नानाविधसमृद्धिषु भवन्तीति, नत्वाभियोगिककिल्बिषिकादिष्विति । 'तं जहे'. त्यादि, तद्यथा-महादिषु देवलोकेपूत्पद्यन्ते । ते देवास्त्वेवम्भूता भवन्तीति दर्शयति ते णं तत्थ देवा भवंति-[ महिड्डिया महज्जुत्तिया जाव महासुक्खा] हारविराइयवच्छा कडगतडियर्थभियभया अंगयकुंडलमट्रगंडतलकपणापीढधारी विचित्तवत्थाहरणा विचित्तमाला- 18 मउलिमउडा कल्लाणगपवरवत्थपरिहिया कल्लाणगपवरमल्लाणुलेवणधरा भासुरबोंदी पलंबवणमालधरा । दिवेणं रूवेणं दिवेणं वपणेणं दिवेणं गंधेणं दिवेणं फासेणं दिवेणं संघाएणं दिवेणं संठाणेणं दिवाए इड्डीए दिवाए जुत्तीए दिवाए पभाए दिवाए छायाए दिवाए अच्चाए दिवेणं तेएणं दिवाए लेसाए दसदिसाओ उज्जोवेमाणा पभासेमाणा गतिकल्लाणा ठिइकल्लाणा आगमेसिभहया यावि | भवंति । एस ठाणे आयरिए, जाव सबदुक्खपहीणमग्गे एगंतसम्मे सुसाइ दोच्चस्स ठाणस्स । धम्मपक्खस्स विभंगे एवमाहिए ॥ सू० २३] ॥ व्याख्या-तेणं तत्थ देवा' इत्यादि, ते देवा नानाविधतपश्चरणोपात्तशुभकर्माणो महक्ष्यादिगुणोपेता भवन्ती Jain Education intern For Private & Personal Use Only jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy