________________
असौ मिश्रपक्षोऽपि धार्मिकपक्षेऽवतरति । इह खलु जगति प्राच्यादिदिक्षु 'एके' केचन शुभकर्माणो मनुष्या भवन्तीति, अल्पेच्छा अल्पपरिग्रहारम्मा, एवंविधा धाम्मिवृत्तयः प्रायः सुशीला: सुबताः सुपत्यानन्दाः साधवो भवन्तीति । ते च एकस्मात् स्थूलात्सङ्कल्पकृतात् प्रतिनिवृत्ता, एकस्माच सूक्ष्मादारम्भजादपतिविरता, एवं शेषाग्यपि प्रतानि संयोज्यानीति ।। 'जे यावन्ने' ये चान्ये सावद्या नरकातिहेतवः कर्मसमारम्भास्तेभ्य एकस्माद्यन्त्रपीडानिलाञ्छनादिभ्यो निवृत्ता एकस्माच | क्रयविक्रयादेरनिवृत्ता इति । तांश्च विशेषतो दर्शयति___ से जहा नामए समणोवासगा भवंति-अभिगयजीवाजीवा उवलद्धपुन्नपावा आसवसंवरवेयणाणिज्जराकिरियाहिगरणबंधमोक्खकसला असहिजा देवासुरनागसुवण्णजक्खरक्खसकिनारकिंपुरिसगरुलगंधवमहोरगमाइएहिं देवगणेहिं निग्गंथाओ पावयणाओ अणइक्कमणिज्जा, निग्गंथे पावयणे निस्संकिया निकांखिया णिवितिगिच्छा, लट्टा गहियट्ठा पुच्छियट्ठा विणिच्छियट्ठा अभिगयट्ठा अद्विमिंजपेमाणुरागरत्ता, अयमाउसो ! निग्गंथे पायवणे अ? अयं परमटे सेसे अणद्वे, ऊलियफलिहा अवंगुयदुवारा अचियत्तंतेउरपरघरप्पवेसा, चाउद्दसट्ठमुदिट्ठपुण्णमासिणीसु पडिपुण्णं पोसहं सम्म अणुपालेमाणा, समणे निग्गंथे फासुयएसणिजेणं असणपाणखाइमसाइमेणं वत्थ
Jain Education
For Private & Personal Use Only
janesbrary.org