SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ तालणाओ उच्चावया गामकंटगा बावीसं परीसहावसग्गा अहियासिज्जति तमटुं आराहेति, आराहित्ता चरमेहि ऊसासनीसासेहिं अणंतं अणुत्तरं निवाघायं निरावरणं कसिणं पडिपुन्नं केवलवरनाणदंसणं समुप्पाडिंति, समुप्पाडित्ता कालमासे कालं किच्चा ततो पच्छा सिझंति बुझति | मुच्चंति परिनिव्वायांत सव्वदुक्खाणमंतं करंति । एगच्चाए पुण एगे भयंतारो भवंति, अवरे पुण पुवकम्मावसेसेणं [कालमासे]कालं किच्चा अन्नयरेसु देवलोगेसु देवत्ताए उववत्तारो भवति, तं जहा-महिडिएसु महज्जुतिएसु महापरक्कमेसु महाजसेसु महाबलेसु महाणुभावेसु महासुक्खेसु । व्याख्या-+ इत्यादिसाधुवर्णकः प्राक्तनः सर्वोऽपि पाठसिद्ध एव, सुगमत्वात् , बृहट्टीकाकारेण न व्याख्यातोत्रा. + इतः प्राक् प्रत्यन्तरे निम्नप्रकारेणोपलभ्यते वृत्तिपाठः-" सुगम एव, नवरं विशेष:-' उक्खित्तथरए ' उत्क्षिप्त-स्वपयोजनाय पाकभाजनादुद्धतं, तदर्थमभिग्रहतश्वरति-तद्गवेषणाय गच्छतीत्युस्क्षिप्तचरकःनिक्खित्तचरए 'त्ति निक्षिप्त-पाकभाजनादनुद्धृतं । 'उक्खित-निक्वित्तचरए 'त्ति पाकभाजनादुरिक्षप्तं तत्र वाऽन्यत्र च स्थाने (निक्षिप्तं ) यत्तदुरिक्षप्तनिक्षिप्तं । 'संसट्ठचरए 'त्ति संसृष्टेन-खरण्टितेन हस्तादिना दीयमानं संसृष्टमुच्यते, तच्चरति यः स तथा । 'असंसहचरए 'त्ति [ उक्तविपरीतमसंसृष्ट, तेन चरति । 'तजाय 'ति] तज्जातेन देयद्रव्याविरोधिना यत्संसृष्टं हस्तादि, तेन दीयमानं यश्चरति स तथा । 'अन्नायचरए 'त्ति in For Private & Personal Use Only wwwjanesbrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy