________________
Jain Education Interna
छट्टभत्ते अट्टमभत्ते दसमभत्ते दुवालसमभत्ते चोदसमभत्ते, अद्धमासिए ( भत्ते ) मासिए (भत्ते ) दोमासिए तिमासिए चउम्मासिए पंचमासिए छम्मासिए, अदुत्तरं चणं उखिचचरगा (निक्खित्तचरगा उक्खित्त) निखित्तचरगा अंतचरगा पंतचरगा लूहचरगा समुयाणचरगा संसट्टचरगा असंसचरगा तज्जातसंसचरगा, दिट्ठलाभिया अदिट्ठलाभिया, पुट्ठलाभिया अपुलाभिया, भिक्खलाभिया अभिक्खलाभिया, अन्नातचरगा *अन्नगिलायचरगा उवनिहिया, + संखादत्तिया परिमिय
* नास्त्येतचिह्नमध्यगतः पाठः सवृत्तिकमुद्रितप्रतिषु ।
+ " सङ्ख्याप्रधाना दत्तयो येषां ते तथा । परिमित - अर्द्धपोषादि (?) ( पिण्डपात- आहार ) लाभो येषामस्ति ते तथा । 'सुद्धेणिया 'शुद्धपणाः, शुद्धस्य वा निर्व्यञ्जतस्य भक्तादेरेपणा येषामस्ति ते [तथा ] । अन्तप्रान्तं वल्लवनकादिः, स आहारो येषां ते तथा । विरसं नीरसं शीतलीभूतं । रूक्षाहाराः । ' अंबलिया' आचाम्लं ओदनकुल्माषादि, तेन चरन्तीति । निर्विकृतिकाःघृतादिविकृतित्यागिनः । अमद्यमांसाशिनः - मद्यमांसं नानन्तीति । 'नो नियाग 'त्रि न नित्यं रस भोजिनः । 'नेस जिया ' निषद्यायुतायां भूमौ उपविशनं, तथा चरन्तीति नैषयिकाः । सिंहासन निविष्टस्य भून्यस्तपादस्य सिंहासनापनोदे सति यादृशमत्रस्थानं, तच्चस्यास्ति स वीरासनिकः । दण्डस्येवायतं - आयामो येषां ते दण्डायतिका: । लगण्डं वक्रकाएं, तद्वत् शेरते ये ते लगण्डशायिनः,
For Private & Personal Use Only
jainelibrary.org