________________
सूत्र दीपिकातिम
सोमलेसा सूरो इव दित्ततेया जच्चकंचणगं व जातरूवा वसुंधरा इव सवफासविसहा सुहुताया- 11
द्वितीये सणो विव तेयसा जलंता। नस्थि णं तेसिं भगवंताणं कत्थ वि पडिबंधे, से य पडिबंधे चउविहे ||
श्रुत
द्वितीया] पन्नत्ते, तं जहा-अंडएति वा पोयएति वा उग्गहेइ वा पग्गहेइ वा, जन्नं जन्नं दिसं इच्छंति तन्नं ।
ध्ययनेतन्नं दिसं अप्पडिबद्धा सुइभूया लहभूया अ[ण]प्पगंथा संजमेणं तवसा अप्पाणं भावेमाणा नगारगुण विहरति । तेसि णं भगवंताणं इमा एतारूवा जायामायावित्ती होत्था, तं जहा-चउत्थभत्ते वर्णनम् ।
x" नास्ति तेषां कुत्रचित्प्रतिबन्धः, स च प्रतिबन्धश्चतुर्विधस्तद्यथा-अण्ड जो हंसादि. अण्डकं वा मयूराण्ड क्रीडामयूरादिहेतुः, स्यात्तेन तत्र प्रतिबन्धः । पोतजे हस्त्यादौ पोतके वा शिशुत्वात्प्रतिबन्धः स्यात् । अथवा 'अंडजोइ वा वोडजोइ वा' इति पाठान्तरं । अण्डज-सणिका दिवस्त्रं, बोण्ड-कासं वस्त्रं, तत्र प्रतिबन्धः स्यात् । 'उग्गहेइ वा' अवगृहीतं-परिवेषणार्थ मुत्पाटितं भक्तपानं, प्रगृहीतं-भोजनार्थ गुत्पाटितं तदेव, अथवा अनवग्रहिकं वसतिपीठफलकादि औपग्रहिकं वा दण्डकायुपधिजातं, प्रमही तु रजोहरणाद्यौधिकोपधिरूपं, तत्र प्रतिबन्धः स्यात् । 'जण्णं 'ति यां यां] दिशमिच्छन्ति विहन्तुं तांतां दिशं विहरन्ति । किम्भूताः ? अप्रतिबद्धाः शुचिभूता-भावशुद्धिमन्तः श्रुतिभूता वा-प्राप्तसिद्धान्ताः । लघुभूता-अल्पोपधयोऽगौरवाश्च, अनल्पग्रन्था-बह्वागमा, न विद्यते आत्मनः सम्बन्धी प्रन्यो-हिरण्या दिर्येषां तेऽनात्मग्रन्था इति वा" इति हर्ष।
॥६ ॥
Jain Education
!
For Private & Personal Use Only
jainelibrary.org