________________
आरम्भो येषां ते अनारम्भाः, तथा ' अपरिग्रहाः ' निष्किश्चना, धर्मेण चरन्तीति धामिकाः, यावद्धम् णैवात्मनो वृत्ति परिकल्पयन्ति, तथा सुशीलाः सुव्रताः सुप्रत्यानन्दाः सुसाधवः सर्वस्मात् प्राणातिपाताद्विरताः, एवं यावत्परिग्रहाद्विरता इति, ये चान्ये तथाप्रकाराः सावद्यारम्भा यातदबोधिकारिणस्तेभ्यः सर्वेभ्योऽपि विरता इति ।
पुनरन्येन प्रकारेण साधुगुणान् दर्शयितुमाह___ से जहा नामए अणगारा भगवंतो इरियासमिया भासासमिया एसणासमिया आयाणभंडमत्तनिक्खेवणासमिया उच्चारपासवणखेलजल्लसिंघाणपारिट्ठावणियासमिया, मणसमिया वयसमिया कायसमिया, मणगुत्ता वयगुत्ता कायगुत्ता, गुत्ता गुतिदिया गुत्तबंभयारी, अकोहा अमाणा अमाया अलोभा, संतो पसंता उवसंता परिनिव्वुडा, अणासवा अग्गंथा छिन्नसोया निरु-N वलेवा, कंसपाईव मुक्कतोया संखो इव निरंजणा जीवो इव अप्पडिहयगई गगणतलं पिव निरालंबणा | वाउरिव अप्पडिबद्धा सारदसलिलं व सुद्धहियया, पुक्खरपत्तं पिव निरुवलेवा कुम्मो इव गुतिंदिया विहग इव विप्पमुक्का खग्गिविसाणं व एगजाया भारंडपक्खीव अप्पमत्ता कुंजरो इव सोंडीरा वसहो इव जातथामा सीहो इव दुद्धरिसा मंदरो इव निप्पकंपा सागरो इव गंभीरा चंदो इव
१२
JanEducatioJNT
For Private & Personal Use Only