________________
सूयगडाङ्ग-IN
सूत्रं दीपिकान्वितम् ।
द्वितीये
श्रुत द्वितीयाध्ययने धर्मपक्षस्वरूपम् ।
व्याख्या-सुगमैव स्वयमेवाम्यूह्या+ _ अहावरे दोच्चस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिज्जति-इह खलु पाईणं वा ४ संते- गतिया मणुस्सा भवंति, तं जहा-अणारंभा अपरिग्गहा धम्मिया धम्माणुया धम्मिट्ठा जाव धम्मेणं चेव वित्तिं कप्पेमाणा विहरंति, सुसीला सुब्बया सुप्पडियाणंदा सुसाह सबाओ पाणा(ति)यवायाओ पडिविरया जावज्जीवाए, जाव जेयावन्ने तहप्पगारा सावजा अबोहिया कम्मंता परपाणपरितावणकरा कजंति, तओ वि पडिविरया जावजीवाए ।
व्याख्या-अथाऽपरस्य द्वितीयस्य स्थानस्य विमङ्गो' विभागः स्वरूपमेवं-वक्ष्यमाणनीत्याऽऽख्यायते, तद्यथाइह खलु प्राच्यादिदिक्षु मध्ये अन्यतरस्यां दिशि 'सन्ति' विद्यन्ते, ते चैवम्भूता भवन्तीति, त[य]था-न विद्यते सावध ___+ "तद्यथा नाम कश्चिदृक्षः पर्वताये जातो मूलछिन्नः शीघ्रं यथा निम्नं पतति, एवमसावप्यसाधुकर्मकारी तत्कर्मवातेरितो वातप्रेरितः सन् शीघ्रमेव नरके पतति, ततोऽप्युद्वत्तो गर्भाद्गर्भमवश्यं याति, न तस्य किश्चित्राणं भवति, यावदागामिन्यपि कालेऽसौ दुर्लभधर्मप्रतिपत्तिर्भवतीति । साम्प्रतमुपसंहरति-'एस ठाणे इत्यादि, तदेतत्स्थानमनार्य पापानुष्ठानपरत्वाद्यावदेकान्तमिध्यारूपमसाधु । तदेवं प्रथमस्याधर्मपाक्षिकस्य स्थानस्य 'विमङ्गो' विभागः स्वरूपमेष व्याख्यातः।” इति प्रत्यन्तरेऽस्य सूत्रस्य व्याख्योपलभ्यते ।
॥६६॥
For Private & Personal Use Only
अ
Jain Education inter
w.jainelibrary.org
।