SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्गஎன் दीपिकान्वितम् । ।। ६४ । Jain Education Intern [जा] अहिए परंसि लोगंसि, ते दुखंति सोयंति जूरंति तिष्यंति पिद्वंति परितप्यंति, ते दुक्खणसोयणजूरणतिपण पिट्टणपरितावणवह बंधण परिकिलेसाओ अप्पडिविरया भवंति । व्याख्या - याsपि च क्रूरकर्मवतामभ्यन्तरा पर्षद्भवति तद्यथा-मातापित्रादिका, मित्रदोषप्रत्ययिक क्रियास्थानवन्नेयं दहितोs[म] मल्लोके इति, तथाहि आत्मनोऽपथ्यकारी परस्मिलोके, तदेवं ते मातापित्रादीनां स्वल्पापराधिनामपि गुरुतरदण्डापादनतो दुःखमुत्पादयन्ति तथा नानाविधैरुपायैस्तेषां शोकमुत्पादयन्तीत्येवं प्राणिनां बहुप्रकार पीडोत्पादका यावद्वधबन्ध (न) परिक्लेशादप्रतिविरता भवन्ति । ते च विषयासक्ततयैतत्कुर्वन्तीत्येतद्दर्शयितुमाह वामेव ते इत्थिकामेहिं मुच्छिया गिद्धा गढिया अज्झोववन्ना जाव वासाइं चउपंचमाई छद्दसमाई वा अप्पतरो वा भुज्जतरो वा कालं भुंजित्तु (भोग) भोगाई परामु[पविसु ]इत्ता वेरायतणाई संचिणित्ता बहूइं कूराई कम्माई ओसन्नाई संभा (रकडेण) रेण कम्मेण, से जहा नामए अयगोलेति वा सेलगोलेति वा उदगंसि पखित्ते समाणे उदगतलमतिवइत्ता अहे धरणिपा भवइ, एवमेव तपगारे पुरिसजाए वज्जबहुले धूतबहुले पंकबहुले वेरबहुले अयसबहुले अप्प - तिय० भ० नियडि० सादिबहुले ओसन्नतसपाणघाती कालमासे कालं किच्चा धरणितलमतिवइत्ता For Private & Personal Use Only द्वितीये श्रुत० द्वितीया ध्ययनेऽ धार्मिक स्याशुभ गतिप्रति पादनम् । ॥ ६४ ॥ w.jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy