________________
जिब्भुप्पाडियं करेह, उल्लंबियं ऊ[घ]सियं करेह घोलियं करेह सूलाइयं करेह [सूला]भिन्नयं | खारवत्तियं दब्भवत्तियं करेह सीहपुच्छियगं करेह वसहपुच्छियगं करेह दवग्गिदड्ड(यं)गं कागिणिमंसखावियंगं भत्तपाणनिरुद्धगं इमं जावज्जीवं वहबंधणं करेह इमं अन्नयरेणं असुभेणं कुमारेणं मारेह
व्याख्या-दासः 'प्रेष्यः ' प्रेषणयोग्यो 'भृतको' वेतनेनोदकाद्यानयनविधायी, तथा मागिको यः षष्ठांशादिलाभेन | कुष्यादौ व्याप्रियते, तथा कर्मकरः प्रतीतः [ तथा नायकाश्रितः कश्चिद्भोगपरः], तदेवं ते दासादयोऽन्य( तरस्मिन् ? )स्य लघावप्यराधे शब्दाश्रवणादिके गुरुतरं दण्डं प्रयुञ्जन्ति प्रयोजयन्ति च । स च नायकस्तेषां दासादीनां बाह्यपर्षद्भूतानामन्य[तर]स्मिल्लघावप्यपराधे शब्दाश्रवणादिके गुरुतरं दण्डं-प्रयुक्ते, तद्यथा-इमं दासं सर्वस्वापहारेण दण्डयत यूयमित्यादिसूत्रसिद्धं यावदिममन्यतरेणाशुभेन कुत्सितमारेण व्यापादयत यूयं ।
जावि य से अभितरिया परिसा भवति, तं जहा-मायाति वा पिताति वा भायाति वा । भइणीति वा भजाइ वा पुत्ताइ वा सुण्हाइ वा धूयाइ वा, तेसिं पि य णं अन्नयरंसि अहालहुगंसि अवराहसि सयमेव गरुयं दंडं निवत्तेइ, सीओदगवियडांस उच्छोलित्ता भवइ जहा मित्तदोसवत्तिए
Jan Education
Emel
For Private & Personal use only