SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ वनडाज पत्रं दीपिकान्वितम् ।। द्वितीये श्रुत. द्वितीयाध्ययनेधार्मिकस्य बाह्यपर्ष जावि य से बाहिरिया परिसा भवति, तं जहा___ व्याख्या-यथा नाम अस्मिन् विचित्रे संसारे के चनैवम्भूताः पुरुषाः, ये कलममसूरतिलमुद्गादिषु पचनपाचनादिकया क्रियया स्वपरार्थमयताः क्रूरा: मिथ्यादण्डं प्रयुञ्जन्ति, निरपराधेष्वपि मिथ्यादण्डं विदधति, तथैवमेव निष्प्रयोजन तथाप्रकाराः पुरुषा निर्दया: जीवोपघातनिरतास्तित्तिरवर्तकलावकादिषु जीवनप्रियेषु प्राणिषु अयता:-क्रूरकर्माणो नरा, मिथ्यादण्डं प्रयुञ्जन्ति, तेषां ऋरधियां “ यथा राजा तथा प्रजा" इति वचनात् परिवारोऽपि तथाभूत एव क्रूरो भवतीति, तथा दर्शयितुमाह-'जावि य से' इत्यादि, यापि च तेषां बाह्या पर्षद्भवति, तद्यथा दासेइ वा पेसेइ वा भयएति वा भाइल्लेति वा कम्मकरएति वा भोगपुरिसेति वा, तेसिं पि य णं अन्नयरंसि वा अहालहुगंसि अवराहसि सयमेव गरुयं दंडं निव्वत्तेति । तं जहा-इमं दंडेह इमं मुंडेह इमं तजेह इमं तालेह इमं अंडुयबंधणं करेह इमं नियडबंधणं करेह इमं हडिबंधणं करेह इमं चारगबंधणं करेह, इमं नियलजुयलसंकोडियमोडियं करेह, इमं हत्थछिन्नयं करेह इमं पायछिन्नयं करेह इमं कन्नछिन्नयं करेह इमं नक्कउहसीसमुखछिन्नयं करेह, वेयगच्छहियं अंगच्छहियं पप्फोडियप[पक्खाफोडि] यं करेह इमं नयणुप्पाडियं करेह दसणवसण द्वर्णनम् । Jain Education intern Far Private & Personal use Oh ww.jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy