SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ रतिमायामृषामिथ्यादर्शनशल्यादिभ्योऽसदनुष्ठानेभ्यो यावज्जीवयाप्रतिविरता भवन्तीति, तथा सर्वस्मात् स्नानोद्वर्त्तनवर्णकविलेपनशब्दस्पर्शरूपरसगन्धमाल्याऽलङ्कारान-कामाङ्गान् मोहजनितादप्रतिविरताः यावजीवया, तथा सर्वतः शुकटस्थादेर्यानविशेषादिकात् प्रविस्तरविधेः परिकररूपात् परिग्रहादप्रतिविरताः, तदेवमन्यस्मादपि वस्त्रादेः परिग्रहादुपकरणभूतादविरतास्तथा ' सर्वतः' सर्वस्मात् क्रयविक्रयाभ्यां करणभृताम्यां यो माषकामापकरूपककार्षापणादिभिः पण्यविनिमयात्मकः संव्यवहारस्तस्मादविरताः, यावजीवयेति, तथा ' सर्वतः' सर्वस्मात् हिरण्यसुवर्णादेः प्रधानपरिग्रहादविरतास्तथा कूटतुलकूटमानादेरविरताः, तथा सर्वतः कृषिपाशुपाल्यादेयत् स्वतः करणं अन्येन यत्किश्चित्कारयन्ति तस्मादविरतास्तथा पचनपाचनतस्तथा खण्डनकुट्टनपिहनतर्जनताडनबधबन्धनादिना यः परिक्लेशः पाणिनां तस्मादविरताः। साम्प्रतमुपसंहरति-ये चान्ये तथाप्रकाराः परपीडाकारिणः सावद्याः कर्म समारम्भाः 'अबोधिकाः ' बोधिलाभविघातिनः, तथा [परप्राण]परितापनकराः गोग्राहबन्दीग्रहग्रामघातात्मका:, ये अनाय्यः क्रियन्ते, ततोऽप्रतिविरताः यावजीवयेति । पुनस्न्यथा बहुप्रकारमधामिकपदं प्रतिपिपादयिषुराह___ से जहा नामए के पुरिसे कलममसरतिलमग्गमासणिप्फावकुलत्थआलिसंदगपलिमंथ. गमादिएहिं अयते करे मिच्छादंडं पउंजंति, एवामेव तहप्पगारे पुरिसजाए तित्तिरवदृगलावगकपोतकर्विजलमियमहिसवराहगाहगोहकुम्मसिरीसिवमादिएहिं अयते कूरे मिच्छादंडं पउंजति, Jain Education For Private & Personal Use Only B ww.ininelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy