________________
द्वितीये
एयगडाङ्ग
पत्रं दीपिकान्वितम् । ॥६ ॥
द्वितीया
ध्ययने
स्याधर्मपक्षस्य पापोपादानभूतस्य 'विभङ्गो' विशेष: स्वरूपमिति । साम्प्रतं द्वितीयं धर्मोपादानभृतं पक्षमाश्रित्याह
अहावरे दोच्चस्स ठाणस्त धम्मपक्खस्स विभंगे एवमाहि जति-इह खल्ल पाईणं वा पडीणं वा उदीणं वा दाहिणं वा संतेगइया मणुस्सा भवंति, तं जहा-आरिया वेगे अणारिया वेगे उच्चागोया | वेगे नीयागोया वेगे कायमंता वेगे हस्समंता वेगे सुवन्ना वेगे दुबन्ना वेगे सुरूवा वेगे दुरूवा वेगे, तेर्सि |
च णं खेत्तवत्थूणि परिगहियाई भवंति, एसो आलावगो जहा पंडरीए तहा नेयवो, जाव सबओ (वसंता)सब(ताए)याओ (2) परिनिवुडे त्ति बेमि, एस ठाणे आरिए केवले जाव सवदुक्खप्पहीणमग्गे एगंतसम्म साह दोच्चस्स ठाणगस्स धम्मपक्खस्स विभंगे एवमाहिते ॥ (सू०१८)॥ ___ व्याख्या-अयमालापकः सुगम एव, यथा पुण्डरीकाध्ययने तथेदापि सर्व निरवय भणितव्यं, यावत्ते ' एवं ' पूर्वोक्तेन प्रकारेण सर्वेभ्यः पापस्थानम्य उपशान्ताः, तथा अत एव सर्वात्मतया परिनिता इत्यहमेवं ब्रवीमि । तदेवमेतत्स्थानं केवलिकं प्रतिपूर्ण नैयायिकमित्यादि प्राग्वद्विपर्ययण नेयं, यावद्वितीयस्य स्थानस्य धाम्मिकस्यैष 'विभङ्गः'। स्वरूपव्याख्यानमिति । साम्प्रतं धर्माधर्मयुक्तं तृतीयस्थानमाश्रित्याह
अहावरे तच्चस्स ठाणस्स मीसगस्स विभंगे एवमाहिजति-जे इमे भवंति आरन्निया आव
धर्मपक्ष विकल्पवर्णनम् ।
For Private & Personal Use Only
Jan Education
LSTww.jainalibrary.org