SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte इच्चेस ठाणस्स उट्ठिया वेगे अभिगि[ज्झं] हृति, अणुट्टिया वेगे अभिगि[ज्झं ] हृति, अभिझंझाउरा अभिगि (ज्झं ) इंति, एस ठाणे अणारिए अकेवले अपडिपुन्ने अणेयाउए असंसुद्धे असलगत्तणे असिद्धिमग्गे अमुत्तिमग्गे अनिवाणमग्गे अनिज्जाणमग्गे असवदुक्ख पहीणमग्गे । एगंतमिच्छे असाहू, एस खलु पढम (स्स) ठाणस्स अधम्मपक्खस्स विभंगे एवमाहि [ ए ] जति ( सू० १७ ) व्याख्या — इत्येतस्य पूर्वोक्तस्य स्थानस्यैश्वर्यलक्षणस्य शृङ्गारमूलस्य साँसारिकस्य परित्यागबुद्ध्या 'एके' केचन विपर्यस्तमतयः पाषण्डिकोत्थानेनोत्थिताः परमार्थमजानाना 'अभिगिज्झंति 'ति आभिमुख्येन लुभ्यन्ते - लोभवशगा भवन्तीत्यर्थः । तथा 'एके' केचन साम्प्रते क्षिणस्तस्मात्स्थानादनुपस्थिता गृहस्था एवं सन्तः ' अभिझंझ 'चि, झञ्झा - तृष्णा, तदातुराः सन्तोऽर्थेषु अत्यन्तं लुभ्यन्ते, अतो ह्येतत्स्थानमनार्थं महापुरुषैरनाचीर्णं, तथा ' अकेवलियं ' अशुद्धमिति, अस्मिन् स्थाने न केवलज्ञानावाप्तिरिति भावः । तथाऽपरिपूर्णमितरपुरुषाचीर्णत्वात्तथा सद्गुणविरहा तुच्छं, तथानैयायिकं - न्याय मार्गाद्वहि:, [ अशुद्धं समलं ] तथा ' असलगत्तणं ' ( असलगत्वं ) इन्द्रियासंवरणरूपं अथवा न शल्यकर्त्तनं, न सिद्धिमार्गः, तथाऽशेषकर्मक्षयलक्षणायाः मुक्तेर्न मार्गस्तथा अनिर्वाणमार्गः, तथा अनिर्माणमार्गस्तथा न सर्वदुःखानां प्रक्षीणमार्गः । कुत एवम्भूतं तत्स्थानं ? इत्याशङ्कयाह - एतत्स्थानमनार्य मे कान्तेन मिथ्यात्वरूपं, अत एव असाधुः, असदाचारवान ह्ययं सत्पुरुषसेवितः पन्या, येनास्मिन्मार्गे विषयान्वाः प्रवर्तन्ते, एवात्रवाऽयं प्रथम[स्य ] स्थान For Private & Personal Use Only ww.jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy