________________
-
-
-
बद्धशरीरः [ दृढावयवः ], तथा 'बग्घारियं 'ति प्रलम्बितं ' श्रोणीसूत्रं' कटिसूत्रं मल्लदामकलापः, ४ तदेवं स यथोक्तभूषणभूषितः महतिमहालियाए 'त्ति विस्तीर्णायां कुटाकारशालायां ' महतिमहालये ' विस्तीर्णे सिंहासने समुपविष्टः 'स्त्रीगुल्मेन' युवतिजनेन सार्द्धमपरपरिवारेण 'ममारितो' वेष्टितः, महता गीतबादिवतन्यादिरवेणोदारान् मानुष्यकान् भोगभोगान् भुजानो विहरति ।
तस्स णं एगमवि आणवेमाणस्त जाव चतार पंच जणा अवुत्ता चेव अब्भुटुंति । ___ व्याख्या-तस्य व प्रयोजने समुत्पन्ने सति एकमपि पुरुषमाज्ञापयतो यावच्चत्वारः पञ्च वा पुरुषाः अनुक्ता एव समुपतिष्ठन्ते, ते च किं कुर्वाणाः ? एतद्वक्ष्यमाणमूचुस्तद्यथा
भण[ह] देवाणुप्पिया! किं करेमो? किं आहरेमो? किं उवणेमो? किं उवद्वे[आचिट्ठामो? किं भे हियं इच्छियं ? किं भे आसगस्स सदति ? । तमेव पासित्ता अणारिया एवं वदंति-देवे खल्लु अयं पुरिसे देवसिणाए खलु अयं पुरिसे देवजीवणिजे खल[ अयं ]पुरिसे, अन्नवि[य]णं | उवजीवंति, तमेव पासित्ता आरिया वदंति-अभिकंतकूरकम्मे खल अयं पुरिसे, अतिधूते
x" अहतं अखण्डितं वस्त्रं परिहितं येन स तथा, चन्दनेन । उत्क्षिप्तं ' सिक्तं ' गात्रं शरीरं शरीरावयवा यस्य स तथा, नानाविधविलेपनावलिप्त इत्यर्थः । " इति हर्ष।
Jain Education
For Private & Personal Use Only
wwww.jainelibrary.org