SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ - - - बद्धशरीरः [ दृढावयवः ], तथा 'बग्घारियं 'ति प्रलम्बितं ' श्रोणीसूत्रं' कटिसूत्रं मल्लदामकलापः, ४ तदेवं स यथोक्तभूषणभूषितः महतिमहालियाए 'त्ति विस्तीर्णायां कुटाकारशालायां ' महतिमहालये ' विस्तीर्णे सिंहासने समुपविष्टः 'स्त्रीगुल्मेन' युवतिजनेन सार्द्धमपरपरिवारेण 'ममारितो' वेष्टितः, महता गीतबादिवतन्यादिरवेणोदारान् मानुष्यकान् भोगभोगान् भुजानो विहरति । तस्स णं एगमवि आणवेमाणस्त जाव चतार पंच जणा अवुत्ता चेव अब्भुटुंति । ___ व्याख्या-तस्य व प्रयोजने समुत्पन्ने सति एकमपि पुरुषमाज्ञापयतो यावच्चत्वारः पञ्च वा पुरुषाः अनुक्ता एव समुपतिष्ठन्ते, ते च किं कुर्वाणाः ? एतद्वक्ष्यमाणमूचुस्तद्यथा भण[ह] देवाणुप्पिया! किं करेमो? किं आहरेमो? किं उवणेमो? किं उवद्वे[आचिट्ठामो? किं भे हियं इच्छियं ? किं भे आसगस्स सदति ? । तमेव पासित्ता अणारिया एवं वदंति-देवे खल्लु अयं पुरिसे देवसिणाए खलु अयं पुरिसे देवजीवणिजे खल[ अयं ]पुरिसे, अन्नवि[य]णं | उवजीवंति, तमेव पासित्ता आरिया वदंति-अभिकंतकूरकम्मे खल अयं पुरिसे, अतिधूते x" अहतं अखण्डितं वस्त्रं परिहितं येन स तथा, चन्दनेन । उत्क्षिप्तं ' सिक्तं ' गात्रं शरीरं शरीरावयवा यस्य स तथा, नानाविधविलेपनावलिप्त इत्यर्थः । " इति हर्ष। Jain Education For Private & Personal Use Only wwww.jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy