________________
एयगडाङ्ग
सूत्रं दीपिकान्वितम् ।
॥५८॥
सावद्यानुष्ठानैः पापकर्मकृत्यैरुदारान्मानुष्यकान् भोगभोगान् [ते] सावद्याऽनुष्ठायिनो भोक्तारो भवन्ति । एतदेव दर्शयति ।
तं जहा-अन्नं अन्नकाले पाणं पाणकाले वत्थं वत्थकाले लेणं लेणकाले सयणं सयणकाले, [स]पुत्वावरं च णं हाए कयबलिकम्मे कयकोउयमंगलपायच्छित्ते सिरसा पहाए कंठे मालकडे आविद्धमणिसुवण्णे कप्पियमालामउली पडिबद्धसरीरे वग्घारियसोणसुत्तगमल्लदामकलावे अहत. वत्थपरिहिते चंदणो[क्खित्त किन्नगायसरीरे महतिमहालियाए कूडागारसालाए महति महालयंसि सीहासणंसि इत्थीगुम्मसंपरिबुडे सत्वराइएणं, जोइणा य झियायमाणेणं महया हयनदृगीयवाइयतंतीतलतालतुडितघणमुइंगपडुप्पवाइयरवेणं ओरालाई माणुस्सगाइं भोगभोगाई भुंजमाणे विहरइ ।
व्याख्या-तद्यथा-अनमन्त्रकाले यथेप्सितं तस्य पापानुष्ठानात्सम्पद्यते, एवं पानवस्त्रशयनासनादिकमपि यथाकाले सर्वमपि सम्पद्यते, यद्यदा प्रार्थ्यते तत्तदा सम्पद्यते, इत्यभिलषितार्थप्राप्तिमेव लेशतो दर्शयति, तद्यथा-विभूत्या स्नातः तथा कृतं देवतादिनिमित्तं बलिकर्म येन स तथा, तथा कृतानि कौतुकान्यवतारणकादीनि तथा मङ्गलानि-दध्यक्षतचन्दनादीनि तथा दुःस्वप्नप्रतिघातकानि प्रायश्चित्तानि [ येन स ] कृतकौतुकमङ्गलप्रायश्चित्तः, + तथा कल्पितमालामुक[टी]ट (१) प्रति.
' + तथा " शिरसि स्नात: नानाविधविलेपनावलिप्तश्चे "ति बृहद्वृत्तौ। अत्र वृत्तिकृदभिप्रायेण मूले कतिचित्पदानां प्राक्पश्चाद्भावित्वमस्ति ।
द्वितीये . द्वितीये ध्ययने इहलोकप्रतिबद्धानामारम्भादिवेव रतित्वम् ।
॥५८॥
JanEducation
For P
Homwww.jainelibrary.org
& Personal use only