SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ते इणमेव जीवितं धिज्जीवितं संपडिब्रूहिति, नाइ ते परलोगस्स अट्ठाए किंचि वि सिलीसंति, ते दुखंति ते सोयंति ते जूरंति ते तिप्पंति ते पिटुंति ते परितप्पति ते दुक्खण-सोयण-जूरणतिप्पण-पिट्टण-परितप्पण-वह-बंधण-परिकिलेसाओ अपडिविरता भवंति। ते महया आरंभेणं ते महया समारंभेणं ते महया [आ]रंभसमारंभेणं विरूवरूवहिं पावकम्मकिच्चेहि ओरालाई माणुस्सगाई भोगभोगाइं भुंजित्तारो भवति । व्याख्या-ते इणमेवे 'त्यादि, ते हि साधुवर्गापवादिनः सद्धर्मप्रत्य नीका ' इदमेव जीवितं ' परापवादोद्घट्टनजीवितं 'धिग्जीवितं ' साधुनिन्दापरायणं कुत्सितजीवितं [सम्प्रतिबृंहन्ति]-एतदेवासद्वत्तजीवितं प्रशंसन्तीति, ते चेहलोके प्रतिबद्धाः साधुनिन्दाजीविनो मोहान्धाः साधूनपवदन्ति, न च ते साधूनामनुष्ठानं स्वल्पमपि 'श्लिष्यन्ति' समाश्रयन्ति, केवलं ते वचोभिः साधून 'दुःखयन्ति' पीडामुत्पादयन्ति, तथा तेऽज्ञानान्धास्तत्कुर्वन्ति येनाधिकं शोचन्ते परानपि शोचयन्ति दुर्भाषितादिभिः शोकश्चोत्पादयन्ति, तथा ते परान् 'जूरयन्ति ' गर्हन्ति तथा 'तिप्यन्ति ' सुखात् च्यावयन्ति आत्मानं पराश्च, तथा अपुष्टधर्माणः असदनुष्ठानः स्वतः पीड्यन्ते पराँश्च पीडयन्ति, तथा ते पापेन कर्मणा 'परितप्यन्ते ' अन्तर्दह्यन्ते पराँश्च परितापयन्ति, तदेवं ते सद्वृत्तेष्वसन्तो दुःखनशोचनादिक्लेशादप्रतिविरताः सदा भवन्ति, एवम्भूताश्च सन्तस्ते महताऽऽरम्भेण महता समारम्भेण प्राणिपरितापनरूपेण तथोमाभ्यामप्यारम्भसमारम्माभ्यां ' विरूपरूपैश्च' नानाप्रकारैः Jain Education in Far Private & Personal use Oh fw.ininelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy