SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Jain Education Int सालाओ वा, कंटगवोंदियाहिं पडिपिहित्ता सयमेव अगणिकाएणं झामेइ अत्रेण त्रि झामावेति झामंतं पि अन्नं समणुजाणति, इति से महया पावकम्महिं उवक्खाइत्ता भवति । व्याख्या—अथैकः कचित्केनचिन्निमित्तेन गृहपत्यादेः कुपितस्तत्सम्बन्धी नामुष्ट्रादीनां 'शाला' गृहाणि कण्टकशाखाभिः ' पिधाय ' स्थगयित्वा स्वयमेवाग्नि कायेन दहेत् शेषं पूर्ववत् । से एगतिओ केणइ आयाणेणं विरुद्धे समाणे अदुवा खलदाणेणं अदुवा सुराधालपणं गाहावतीण वा गाहावतिपुत्ताण वा कुंडलं वा मणिं वा मोत्तियं वा सयमेव अत्रहरति अत्रेण वि अवहरावेति अवहतं[ पि ] अन्नं समणुजाणति, इति से महया जाव भवति । व्याख्या—अथैकः कश्चित्केनचिदादानेन कुपितो गृहपत्यादेः सम्बन्धिकुण्डलादिकं द्रव्यजातं स्वयमेवापहरे दवशिष्टं पूर्ववत् । साम्प्रतं पापण्डिकोपरि कुपितः सन् यत्कुर्यात्तद्दर्शयति इओ के आदाणेणं विरुद्धे समाणे अदुवा खलदाणेणं अदुवा सुराधालएणं समणाणं वा माहाणं वा छत्तगं वा दंडगं वा भंडगं वा मत्तगं वा लट्ठिगं वा भिसिगं वा चेलगं वा चिलिमिलिगं वा चम्मगं वा चम्मच्छेयणगं वा चम्मकोसियं वा सयमेव अवहरति जाव समणु For Private & Personal Use Only www.jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy