________________
Jain Education Int
सालाओ वा, कंटगवोंदियाहिं पडिपिहित्ता सयमेव अगणिकाएणं झामेइ अत्रेण त्रि झामावेति झामंतं पि अन्नं समणुजाणति, इति से महया पावकम्महिं उवक्खाइत्ता भवति ।
व्याख्या—अथैकः कचित्केनचिन्निमित्तेन गृहपत्यादेः कुपितस्तत्सम्बन्धी नामुष्ट्रादीनां 'शाला' गृहाणि कण्टकशाखाभिः ' पिधाय ' स्थगयित्वा स्वयमेवाग्नि कायेन दहेत् शेषं पूर्ववत् ।
से एगतिओ केणइ आयाणेणं विरुद्धे समाणे अदुवा खलदाणेणं अदुवा सुराधालपणं गाहावतीण वा गाहावतिपुत्ताण वा कुंडलं वा मणिं वा मोत्तियं वा सयमेव अत्रहरति अत्रेण वि अवहरावेति अवहतं[ पि ] अन्नं समणुजाणति, इति से महया जाव भवति ।
व्याख्या—अथैकः कश्चित्केनचिदादानेन कुपितो गृहपत्यादेः सम्बन्धिकुण्डलादिकं द्रव्यजातं स्वयमेवापहरे दवशिष्टं पूर्ववत् । साम्प्रतं पापण्डिकोपरि कुपितः सन् यत्कुर्यात्तद्दर्शयति
इओ के आदाणेणं विरुद्धे समाणे अदुवा खलदाणेणं अदुवा सुराधालएणं समणाणं वा माहाणं वा छत्तगं वा दंडगं वा भंडगं वा मत्तगं वा लट्ठिगं वा भिसिगं वा चेलगं वा चिलिमिलिगं वा चम्मगं वा चम्मच्छेयणगं वा चम्मकोसियं वा सयमेव अवहरति जाव समणु
For Private & Personal Use Only
www.jainelibrary.org