________________
द्वितीये
श्रुत
द्वितीया
एवमहाशसुरायाः 'स्थाल' कोशकादि तेन विवक्षितलाभाभावात् कुपितो गृहपत्यादेरेतत्कुर्शदित्याह-स्वयमेवाग्निकायेनाग्निना
खलकवर्नानि ' शस्थानि' धान्यानि 'मारयेद्'दहदन्येन वा दाहयेदहतो वाऽन्यासमाजागीयादिल्येषमसौ महापापदीपिका- कर्मभिरात्मानमुपख्यापयिता भवति । साम्प्रतमन्येन प्रकारेण पापोपादानमाह- . न्वितम् ।। ___से एगइओ केणइ आयाणेणं विरुद्ध समाणे अदुवा खलदाणेणं अदुवा सुराथालएणं गाहा॥५५॥ वतीण वा गाहावतिपुत्ताण वा उहाण वा गोणाण वा घोडगाण वा गद्दभाण वा सयमेव घूराओ
कप्पेति अन्नेण वा कप्पावेति कप्पंतं [ पि ] अन्नं ससणुजाणति, इति से महया जाव भवति ।
व्याख्या- अथै कः कश्चित्केनचित् खलदानादिनाऽऽदानेन गृहपत्यारेः कुपितस्तत्सम्बन्धिन उष्ट्रादेः स्वपमेवात्मनापादिना 'घूरिया[घूरा ]ओ'त्ति जला:* खलका वा 'कल्पयति' छिनत्ति अन्धन वा छेदयति अन्यं वा छिन्दन्तं समनुजानीते, इत्येवमसावात्मानं पापेन कर्मणा उपख्यापयिता भवतीति । किश्च___से एगतिओ केणइ आदाणेणं विरुद्धे समाणे अदुवा खलदाणेणं अदुवा सुराथालएगं गाहावतीण वा गाहावतिपुत्ताण वा उसालाओ वा गोणसालाओ वा घोडगसालाओ या गदभ.
* * ट(ङ्गा)का(?)' इति प्रत्यन्तरे। " जङ्घाद्यवयवान् ” इति हर्ष० ।
ध्ययने प्रकारान्तरेण पापो
पादानवर्णनम् ।
For Private & Personal use Day
T
Jan Education
ww.jainelibrary.org