SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ द्वितीये श्रुत द्वितीया एवमहाशसुरायाः 'स्थाल' कोशकादि तेन विवक्षितलाभाभावात् कुपितो गृहपत्यादेरेतत्कुर्शदित्याह-स्वयमेवाग्निकायेनाग्निना खलकवर्नानि ' शस्थानि' धान्यानि 'मारयेद्'दहदन्येन वा दाहयेदहतो वाऽन्यासमाजागीयादिल्येषमसौ महापापदीपिका- कर्मभिरात्मानमुपख्यापयिता भवति । साम्प्रतमन्येन प्रकारेण पापोपादानमाह- . न्वितम् ।। ___से एगइओ केणइ आयाणेणं विरुद्ध समाणे अदुवा खलदाणेणं अदुवा सुराथालएणं गाहा॥५५॥ वतीण वा गाहावतिपुत्ताण वा उहाण वा गोणाण वा घोडगाण वा गद्दभाण वा सयमेव घूराओ कप्पेति अन्नेण वा कप्पावेति कप्पंतं [ पि ] अन्नं ससणुजाणति, इति से महया जाव भवति । व्याख्या- अथै कः कश्चित्केनचित् खलदानादिनाऽऽदानेन गृहपत्यारेः कुपितस्तत्सम्बन्धिन उष्ट्रादेः स्वपमेवात्मनापादिना 'घूरिया[घूरा ]ओ'त्ति जला:* खलका वा 'कल्पयति' छिनत्ति अन्धन वा छेदयति अन्यं वा छिन्दन्तं समनुजानीते, इत्येवमसावात्मानं पापेन कर्मणा उपख्यापयिता भवतीति । किश्च___से एगतिओ केणइ आदाणेणं विरुद्धे समाणे अदुवा खलदाणेणं अदुवा सुराथालएगं गाहावतीण वा गाहावतिपुत्ताण वा उसालाओ वा गोणसालाओ वा घोडगसालाओ या गदभ. * * ट(ङ्गा)का(?)' इति प्रत्यन्तरे। " जङ्घाद्यवयवान् ” इति हर्ष० । ध्ययने प्रकारान्तरेण पापो पादानवर्णनम् । For Private & Personal use Day T Jan Education ww.jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy