________________
श्रुत
सूयगडासा जाणति, इति से महया जाव उवक्खाइत्ता भवति।।
द्वितीये सूत्रं N व्याख्या-अथैकः कश्चित्स्वदर्शनानुगगेण वा वादपराजितो वा[ऽन्येन ] केनचिनिमित्तेन वा कुपितः सन्नेतत्कुर्यात्-V दीपिका- श्रमणानां शाक्यादीनां माहनानां वा केनचिदादानेन कुपितः सन् दण्डच्छत्रादिक + मुपकरण जातमपहरेत् , अन्येन वा द्वितीयेन्वितम्।। हारयेत् अन्यं वा हरन्त समनुजानीयादित्यादि पूर्ववत् । एवं तावद्विरोधिनोऽभिहिताः साम्प्रतं इतरेऽभिधीयन्ते
ध्ययने से एगइओनो वितिगिंछह [तं जहा-] गाहावतीण वा गाहावतिपुत्ताण वा सयमेव अगाणि- पापो. कारणं ओसहीओ झामेति जाव अन्नपि झामंतं समणुजाणति, इति[ से ]महया जाव भवति ।
पादानव्याख्या-कश्चित्पुरुषोऽत्यन्तमूर्खतया नो 'वितिगिंछइन स्वचेतसि विमृशते, यथाऽनेन कार्येण कृतेन परलोको
प्रकारमहते दुःखाय भविष्यतीति न मीमांसतेऽतिमूर्खत्वात , मदीयमिदमनुष्ठानं पापानुबन्धीत्येवं न पर्यालोचयति, ततश्च परलोक
वर्णनम् । विरोधिनीक्रियाः कुर्यात् । एतदेवोद्देशतो दर्शयति, [४ तद्यथा-गृहपत्यादेनिनिमित्तमेव-तत्कोपकरणमन्तरेणैव 'स्वयमेव' आत्मना 'अग्निकायेन' अग्निना 'औषधीः' शालिबीह्यादिका: 'मापयेद् दहेत्तथाऽन्येन दाहयेद्दहन्तं च समनु___ + " भाण्डं किश्चिद्वस्तु ' मात्रक' पात्रं 'लद्विगं' यष्टिं 'भिपिगं' वृषी आसनमिति यावत् 'चेलक' वस्त्रं 'चिलिमिलिगं' | प्रच्छादनपटी ' चर्मक ' पाटुकादि · चमच्छेदनकं ' शस्त्रादि चर्मकोश' शस्त्रक्षेपकोत्थल के स्वयमपहरेत् ," इति हर्ष । ___x[ ] एतचिन्हान्तर्गतः पाठो नास्ति सर्वास्वपि दीपिकाप्रतिष्वतो बृहद्वृत्तितोऽत्रोद्धृतः।
॥५६॥
Jain Education intena
For Pale & Personal use only
jainelibrary.org